________________ मन्त्राधिमजना असगावे आदवे लथाप्टाश्वासो नचःखमीझता नैर्घण्यं च जीवनिति कृत्वा मापदिश्यते, अवधारणेनोच्यते अस्थि जीवो अजीतो सानाशा | जीवद्रव्यासिद्धौ लक्षणावसरो यत उच्यते पास्थि धामे अधमे वा, गोवं सां निवेसए। अस्थि धम्मे अधम्मेवा, एवं सण शिवेसए॥१४॥ त्यि वधे व मोरवे वा, णेवं सणं णिवैसए। अत्ति बंधे व मोरवे वा, एवं सणि वेसए // 15 // “पस्थि धम्मोगासदेव नै धुण्यम् न चाभ्युपगमो भवति, धर्म तोहि अभ्युदय-नैःश्रेयसयोः सिद्धिरिति कृत्वाऽभ्युपगम्यते -धार्मिकस्यासचेन्नास्ति कस्तारनुसती,सेन तीर्थोच्छेदः,अधार्मिकेषु हिमादिषु कर्मसु प्रतते मा(नास्त्यधर्म इति कृत्वाऽतो दोमट, नवनव्यं नास्ति धर्मः अधोवा, वक्तव्यं तु अस्थिधम्मे अधम्मे वा धर्मा-धर्मानन्तरं बन्धनमोक्षौ भवतः अधर्मश्च का"रणं बन्धस्य,धर्मस्तु समाधिर्मो वीतरागधर्मश्च तत्र स्वाधिर्म:स्वर्गायावीतरागधर्मस्तु मोक्षाया, से सु प्रायेण वित्तृलिका लोका-यतायाधर्मा-ऽधौ बन्ध-शौक्षौ चनेच्छन्ति,एकैकत्रानाश्वासः अन्युपामनिर्दय दोषाश्य वाच्याः, धर्मा-ऽधर्मबन्ध-मोक्षास्तित्व वादास्तु ल एव विपरीतास्तु गुणा भवन्ति याशा उतो बन्धः तद्विकल्पस्तु पुण्यं पापंच,अतो बना-मोक्षामन्तरम् -