________________ / गोधवापुच्छ येसूण ताए सपेलि णि पुणाई.से एवं भवति इमेण वा इमेण वत्ति, दुगसंयोगेण वाभाव छक्कायसंयोगेण वा, णिच्चं - | (किर्च) करेति वि कारवेति विग कताइउवरमति से य तेहिं भाव असंजत भाव कम्म तं जधा- पातिवाते। एवं मसाबाते - विण तस्स एवं भवति- इदं मया वक्तव्यमन्तं दृदं नो वत्तव्यमिति से य ततो मुमा वाताओ सिविहं लिविहेण असंजते / अदि पादाणे इदं मया घेतलं इस गोतबं अमुजस्म ण / मेधुणं इमे मे वि इमण परिगाहे इमं घेतलं इसण। कोधे इमस्स सस्मित व्वं इस्स , एवं जाव परपरिवात विभासा मिच्छादसणे वसंवा तत्त्वमिति शोषमतत्त्वमिति स्याविचारणा | भवति ।अभि-- पहे तु मिच्छार्टसणे यते नाभिगृहीतं तत् तस्य तत्त्वं प्रतिभाति ।सेसेसु अणभिागहिए ण तम्स एतं भवति - इमं तत्वप्तिम अस्त्वमिति एस खलु अक्रवाते असंजते यस्याकुर्वतोऽपि हिंसादीणि पापानि अविरतत्वात कमानिसमाभवत्येवेति सिध्वंसोसितमणि त्ति दिढतो॥ से किं तं असणिढिते, असपिणाढते सजिनामसंजिनां मनः सहयतया सदभावादस्य तीवतीलाध्यवसायकृती विशेषत सुप्त मत-मूर्छितेतरवदिति विज्ञेयः से इमे असण्णिमो संजधा-पुढविकाए अधाछडा वालिया तमा पाणा, सुबेदिया जाव सम्मुच्छि मचिनियतिरिक्रवजोगिया सम्मुच्छिमामणुम्मा य, जेमिमाथि तक्का वा जाव वईतिया, तेषां हि मन:सद्रव्याताया अभावात् प्रम सानामिव पद्धविज्ञान न भवति, तदभावेश्चैयां तो दीनि न सम्मवन्ति, तो मीमांसा विमर्श इत्थानान्तरम् यथा संलिनः स्थाणु-पुरुष