________________ यस्मात्नवीपिवयमपि व्रतमन्तः इन्द्रियसंवृता विरताश्य, यदि चन्मन्यसेशीतोदकपायिल्वादबीयादिकन्दमोजनार -उद्दिभोजनात स्त्रीवितयोपसेवनाच्या किमस्मा कमसाधुत्वम् , स्नेदं कारणं शृणु-अस्माकमानीवकामामयंकृतान्त:,की इति चैद् उच्यते सीलोद सेवउ वीयकायं, आहायकम्मंसहइत्थियाती। एतिचारिस्मिह भम्ह धम्मे तवस्मिणो णभिसमेलिपा // सीतीदांवालधबीयकायं,आधिपय कामसह इस्थियाओ। एया जाणं पडि सेवमाणा, अगारिणी अस्समणा भवंति // 8 // सियाय वीओदगा इत्थियाओ,परिसवमाणासमणाभवति। "अगारिणो बीसमणा भवतु सेवेति विलहप्पगारंगा // जे यावि मीमोदगमेव भिक्खू, भिक्रब विहंजायतिजीवितवी। लेणालिमंजीगतविप्पहायाबायोगाकतकराभवंति णा सीतोदकं सेव कुनामीतं असत्यावहतं सीतमेव मलाबीजं जस्सकाए स भवति [वीकाए],सब्वोचव वणम्सती गहितो आत्म न्याधायकृतं आषाकर्म, इथियाओया अम्हे एलाइंपडिसैनामो लिलण असंनतेति तत्थ सुणुकारणातवघामपरिताविला 'सीतोदकण अप्पाइजामो,मन्दमूलादीणि आधाकम्मच शरीरमाधारणदुमेव पडिमेवामो, नचान्यकृतेन कर्मणाऽन्यो बध्यते,