________________ +प्रायेण मायारे सुझगडे याहेडासाधुसुताईवुत्ताई,धतु सावगधम्ममधिगारो, कथन मातथरस साधुमून पाणातिवातं पच्चवसायमाणो - सहमंणाणुजाणति। अधवा छठे अण्णउस्थिएप्लुि मह वासो, इह तु सतिस्थिएहि स्त्रस्यापिसूत्रेण-आदाणर्य धम्म उदाहरेज्जा,सो य धम्मो दुविधो साधुधम्मो अशिहिधम्मो अ,साधुधम्मो पंचम-उड्डेसु बुसी, इधतु सावधामो इत्युक्तः सम्बन्धः। णामणिफण्णे गाऊँदइज्जं णालइज्जणालंदा। अगोरनश्यिाश्चेति, आहच गतं न गम्यते लावदगतं नैव गम्यते।---- गलागतविमिमुक्तं गम्यमानं तुगम्यते // 1 // तमेवाय अकारो वर्तमानमेवार्थ प्रतिषेधयति ।[माकारः क्रियानिधेधकः,]यथा-मागच्छ,मा कुर्वीत आह च-"माकाई कर्मानुचिन्ने परां मागात तिघ्नुलं, अन्योर्ध्वजातिधर्मात् स्वात्मानंवधत, शात्रवानिष्कारस्तु विदेश प्रतिषेधयति,सचत्रिष्वपि मालेषु, यथा-नो अहनेवं कृतवान् नोकरीमि] भो करिष्यामि, तदुपयोग नी सदाऽऽमीत्। इदानी नकार स्विकालविधयी- नाहमेवं कृतवान् न करोमिन करिष्यामि आहहि मास्तिस्तृप्यति माष्ठानां." -----उको नकारः।। इदानी अलंगबाब्दस्य व्याख्या। यत्र गाधाः-- जाम अलंग्वलण अलंदबअलंचव होलि भावअलं।--- एसी अलसहस्य उचठबिही होइणिवेषी रक्षा----