________________ णामालंठवगा अलं पाप्ति-भूषण-वारणायब गाधा पज्जत्तीभावे खलु पदमी बितियो भवे अलंकारे। ----... लओ विय पडिमेहे अलसही होइणायव्वीरूस पज्जतीभावे खिलौ पढमो बिलियो भवे अलंकारे / पर्याप्तौ लावत्-अलं देवदते यज्ञदत्ताय, अलं केवलज्ञानं सर्वमावोपलब्धौ, अलंच तज्ञानं उपलब्धो तिभावनेच! उक्तंच: ट्रव्यास्तिकान(हायारूदः, पर्यायोतकार्मुकः। - युक्तिसन्नाहनान्तादी,कुवादीन्यो भयत्यलम् // 6 // विभूषणेऽपि अलङ्कारैरलता श्रीवर्द्धमामेन, अलंकृत नभश्चन्द्रमामा उक्तं च भवतस्त्वनमेघसस्तवो" ] वारणे - इपि-मलं मलं तवेटिं, अलं पाणासिपालेन यत इहामुत्र चापाया।उक्तंच: अल कुतीय रिह पर्युपासितैरनं वितर्काकुलकाहलेमतेः / अलं च मे कामगुणनिधीवत भयडराये हे परनचाहा +अत्र प्रतिषेधानं शब्देनाधिकारमायामाधान पहिमेघणगारस्मा इन्थीसद्देणदेव अनसी। रायगिहे जारमि य मान्दा होति बाहिरिकामा / पडिमेध णगारस्मा इत्थीसद्देण[व] अलमहो। सीलिङ्गामेतता रायगिहे जगरमिण अतं तष्णिवासिणं देसि विभवां मुरवायां