________________ मूलगुण उत्तरगुणे * गाहा / मूले सदा देसंच, उत्तरगुण सव्वं देसंच विमासा तं पच्याकरताणं / इदाणिं किरिया,साजधा किरियार भावपच्चक्रवाणाधिकारी,भावकिरियाएं पयोगकिरियाए समुदाण किरियाए य,तस्स रकरवट्ठा भाव प्रत्याख्यातं तदिह वर्ण्यते। कहं ? होज्जह तप्पच्चइयं अप्रत्याव्यानित्वं अप्पच्चरवा जकिरियासुबहमाणस्स, अप्रत्याख्यानिनभ्य क्रिया कर्मेत्यनान्तरमिति कृत्वा अवश्यमेवबन्धी भवति, ततः संसारो दुःश्वानिचेत्यर्थः, अप्पत्याख्यानं वर्जयित्वा प्रत्यारव्याने प्रयतितव्याम्॥णामणिप्पण्णी गती।सुत्तालावेसुत्तं उच्चारत :- ........ सुयं मे आ3संतेणं भावता एवमक्खालं-इह खलु पच्चक्रवा किरियाणाममयणे, तम्सणं अय ते-आता पच्चक्खाणी यावि भवति आता अकिरियाकुसले यावि भवति आता मिच्छासंठिएयाविभवति आता एर्गतदंडे यावि भवति आता एतबाले याविभवति आला एगंतसुत्ते यावि भवति आता अवियारमणवयसकायवक्के यावि भवति आला अप्पडिहयपच्चक्खायपाष - कामे यावि भवति, एस खलु भगवता अक्रवाते असंजले अविरते अप्पडिह पचाकरवायपावकम्मे सकिरिए असंवुडे एलिडे एतिबाले एगंतसुते,से बाले अवियारमणवयसकायवक्के सुविणमवि ण पस्सलि, पावे य से कम्मै कज्जति।। - ----- सुझं मे आउसतेणं भगवता इह खलुगएतस्याध्ययनस्यायमर्थ:-तत्र प्रत्याख्यायिनः आत्मनः प चक्रवाणं भवति तदधिकृत्योच्यते, आता पच्चक्रवाणी यावि,भवतिआत्म ग्रहणं आत्मन एव प्रत्याख्यानं भवलि,न घटादीना कितपस्या