________________ भिक्खू अह पुणेषं जागोजा,त-विजाति सेसिंपरकर्म जस्सऽहाते चैलितं सियाहं जहा-उप्पणी से पुत्ताणं धूयाणं सुण्हाणं धातीणं णातीणं . रातीणं दासाणं दासीणं कम्ममराणं कामकरीण आदेसाए पुढी पहणाए सामासाते पालरासातै सण्णिाधिसणिचए कज्जति इहमेरी सिं माणवाणं भीयणा / सस्थभिवरलू परकडं परणिहिरमुगामुप्पारणसणासुई सशातीतं सत्यपरिणामितं अविहिसितं एसियं वेसियं सामुदाणिय - पामसणं कारण हा पमाणणुतं अक्खोर्वजण बाजे बज भूयं संजामातामातावत्तियंबिलमिव पलगभूतेणं अप्पाणणं आहारं अहारेजा, -तंजल- अन्नं अन्नका ले पाणं पाणकाले वत्थं वत्थकाले लेणं लेखकाले सयर्ण सयणकाले। सै भिक्खू मायणे अण्णय दिसंवा भादि-सं वा पडिवणे धर्म आइक्रवे विभए कि उवहितेसु वा अणुवद्धितेसु वा सुम्सूसमाणेसु पवैदए, सति विरतिं उवममं निवाण सोयविर्त अजवित --- ----- महवित लाद्यवितं अणातिवातिय सल्लेसिं पाणरण सल्लेसिंभूताणं जाव सत्ताम् अणुवी किट्टए धम्मं / सेभिक्खू धम्म किमाणे णो अण्णस्म - हे धम्ममातिखेजा, जो पाण स्स हे धम्ममाति करखेज्जा, णो वत्यस्स हे उधम्ममातिरवेज्जा,णी लेणस्स है धम्ममातिकवेज्जा, जो सथणस्स हे उं धम्ममावेजा, णो भन्नेसि विरूषकवार्ण कामभोगाणं हे धम्ममाकरवाजा, अगिलाए धम्ममाइक्वेजा, ISIN कम्मनिज्ज रहयाए धम्मम्पवेजगाइहरखलुलस्सभिक्खुम्स अलियं धाम सोच्चा निसम्म उहाणेणं उट्ठाय वीरा अस्सिं धमे समुहिता जे तस्स भिक्खु स्म अंतियं धर्म सौच्चा जिसम्म सम्म उहाणेणं उदाय वीरा असिधा समुट्टिता ते एवं सलोवगता एवं सम्बोवरता ते एवं