________________ - इच्छेवं जाण सवे पाणा जाव टुक्रवं परिसंवेदेति एवं उत्तीवम्मेण जाणित्तासल्वे पाणाण हतवा आष्ट-किमयं धमों कीनामस्वामि -नैव प्रणीतः१ आहौश्चिद् वृषभाद्यैरपि तीर्थकरैरन्यैश्च तत: परेालिकान्तः१, किमिति, जनुत्तं सब्बे पाणा०, एवं शिष्येण चीदित आचार्य -वाक्यम्-से बेमि जे अतीता अर्णला जे अ पुडुप्पण्या साम्प्रतं वर्द्धमान स्वामिकाले पण्ण रससुकम्मभूमीसु जे आगमेस्सा अणेता अरहता भगवतो सब्वे ते एवमास्यातवन्तः एव मारव्यास्यन्ति,अर्थतः अतीता- Sनातकालग्रहणम् सूत्रेण तु वर्तमानकाली गृहीतः,सो त एवमा - वंति, आकारकथर्म आरख्या म यथा-"अवलोअणं दिसाणे." नन्वेवमाकारेण भगवन्ती अरहन्तःधम्ममाइक्रवति, किन्तु भाषथाss- - ख्यान्ति / भाषमाणा अपि भृशं लापयन्ति प्रज्ञापयन्ति / भृवां रूपयन्ति प्ररूपयन्ति,स्यावादती वारूपयन्ति ।उक्तं हि-नामामार्गप्रगम-- महही कि तं पररूपयन्तिा,सबै पाणाणहंतला "हन हिंसा-त्योः"आज्ञापनं प्रमहाभियोगः तद्यथाकुरुयाहीत्यैवम् ण परितावैयब्बा ण उवयव्या, एस धम्मे धुवै, ध्रुव:नित्यं तिष्ठति, सर्वकर्मभूमिषु नितिओ नित्यः, शाश्व भवतीति शाश्वतः एगहाईवा एवं मंता अत्तोवम्मण से भिक्रव विरते पाणातिबाटाभो जाव परिणहाती।तत्परिपालनार्थमेव उत्तरगुल विरक्खन संजहा-पी दंतवणैर्ण दंते धोवैजा, गि लाणो अमिलाणो वा विभूमावड़िए, भाया बाणो अंजणे, शिलाणी या रोगामा) पडिकम्मदा जी यमण-विरैयणं वा कुजाणो] धूवणं, - Lणो] तमवि धूम पिबति कासादिप्रतिघातार्यम् / एवं मूलगुणोत्तरगुणेसुमुसंवृतात्मा से भिक्रय भकिरिए नास्य क्रियाविद्यले सोऽयमकर्मबन्धक