________________ इत्यष्टटा लूप हिंसायाम"हिंसक प्रत्यर्थी अकसायणं णेवाणं तिकांतु अकोहे जाव अलोमे,सएवं मूलगुण-उत्तरगुणसंवुडी भवतिाजति कसायग्नहं करेइ, कसाइती पुण मूलगुणे उत्तरगुणे य विप्पं अतिचरति, जो पुण अकोहो जाव अलीभी सोचैव उवसंती भवति सकसायी अणुवसंती चेव। परिणित्युडो सि.जहाउण्हीटगं, उल्हाणं समाण परिणबुडं ति बुध्दइएवं कसायो वि उसिणो, तदुवसमे परिणेषुडे बुच्चति / एवं ता य इष्ट + लोइएसुविरतो अथ पारलोइया कामभोगा किमा संसितब्बा ?ण ति उच्यते, परलोइएमु कामभोगेसुणोआसंसा पुरतो काठ विहरेज्जया | कथमिति, युमेण मैं दिवेण वा, दिलु धामफलमिहेव,तं जहा-आमोसहि विप्पी सहि अरवीणमहापासिमा चारण-विवाणिड्डि पत्ताणि, परलोए साग-सुकुल पच्छायादिमादि।सुतं अक्रवाणएमु धम्मिन खंभदत्तादि, मनताने"मत समयमैव जातिस्मरणादिएहि तेहिं चैव -दिहसुत-मतोह विविध विसिटुंगात विणालाइमेण वासुचरित-तव-णियम सुदुचरितं तवी बायसविधी, नियमी इंदियनीइंदिय ०,ब्रह्मण |श्चरणं बंभचेरं चारित्रमित्यर्थः।इमेण वा जाता-मातावुत्तिएणधम्मेण, याता-माता यस्य वृति:सभवति याता-मालावृतिक यात्रा नाम मोक्षयात्रा,मात्राऽल्पपरिमाणा यावृतिराहारादि। चोभायात्रा-मात्रानो भिक्षुः परिशुद्धमलाशयः।-- विविक्त-नियताचारः,स्मृतिदीने वयबाध्यते // 1 // - - इली चुतो देवे सिया कामकामिति यान इप्सिलाम कामान् कामयते तान् लभते / बसपति सि क्से इंदियाणि जस्स चिट्ठति कामकाम-क्स -"बत्तिगहरोण अविध लोइयं इसिरिट सूइतं, जहा-अणिमा लघिमा महिला प्राप्तिः प्राधान्य ईशित्वं वशित्वं यब कामावसायित्वम् /