________________ कामयसरीराणुगती राजीवो तत्तमिव उवास्थमुदकं परियत्तति लेण केवलिणो अस्थि सूहमा गालसंचारा। विधमा मात्रा माता, कदाचिच्छरीरस्य महती क्रिया भवति स्थान-गमनादि कदाचित् उस्सास-णिस्सासमुहुर्मासंचानादि अप्णा भवति। स पुनर्महत्या मल्पायां वाचनार्या सुल्यो भवति कालती द्रव्योपचयलश्च / कालतस्तावत्-सापटमसमए बज्यमाणाचैव पुट्ठा भवति, न तु संपराइयम्सेव --- -- जोगणिमितं गहणं जीवे अज्झत बज्झमाण चैव परस्परतः पुष्टं भवति संश्लिष्टमित्यर्थः,बज्झमाण चेव उदिज्जाति, बिलिए समए वैदिज्जति तलिए समए गिफारिज। प्रकृति-स्थित्यनुभान-प्रदेश क्रमश्च वक्तव्योऽत्र-सस्स पगडिबंधी वेदणि जं.ठितीए दुसमयठिति समाययं पदेसती बादरं शुक्ला पोग्गला, अणुभावती सुभाणुभावं, परं सालं अणुत्तरोववातिगमुहातो, प्रदेशलो बहुप्रदेश अधिरबंधांउक्तंच -- अप्पं सदरमउभं 7 अप्पं ठितीए, बादरं पदै सैहि, अणुभावती मउअणुभावं, बहुपदेसतौ,सुछिल्लं वण्णाती,सुगौधं संधतो,फासती मउ ,मंदलेवं शुल्ल कुडुलेववत् ,महब्वयं बहुअंएासमएण अवैति माता बहुलं अणुत (सराण वि तारिस सातं - जस्थिा बंधौ फुसा य अस्थि, संपराइ यस्सैव बद्ध-पुढ-गिधत्तमणिका यणा यणस्था सेयकाले अकम्मं चाविभवति,सेयकालो ति एस्सो कालो, सै ति लिईसे, से इश्यिावधियाए कम्मे अकालो, लस्स दोण्हं समयाणे परेणं अकम्मं चावि भवति, व शब्दोऽधिकवचनादिषु,तथा वेदन पकुच्चा अकर्म, तीतभावपण्णवणं पुडुच्च कम्म गुडघट दृष्टान्ता, दुबिधा कम्मसरीरा-बद्धेल्ला यं मुक्केला य, मुकेल्लए पडुच्च कम्म, एवंच