________________ दिले किरियामाहााजीवरस वा अप्रीवस्स वा जाकिरियासा दवकिरिया "एकापने "एजसे इत्यर्थः एजनं कम्पन गमन कियेत्यनान्तरम्। तत्र जीवनोदना कर्मणो गुरुत्वाविनसायोगाष्ट्वा या गतिः सासला अनुपयोग इति कृत्वायकिया। द्रव्यजी वस्यैह प्रानपूर्वकत्वेऽपि सतिया परप्रयोगादनुपयोगाद्वा ईचदपि कम्पन अप्यक्षयोनिमेषमात्रामपि सा दृवकिरिया भावकिरिया तु पयोगुपाय करणिज्जसमुदाणे दरियावधसम्मले मिच्छत्ते सम्ममिच्छत्तोपयोगी तिविधी मणप्पयोगी 3 ।मणप्पयो दिनमा 3 स्फुङ्गि मनोद्रव्यरात्मनो योगी भवतीति मणप्पयोमा किरिया एवं बाकायद्रव्यैरपि ।उक्तं हि-गोण्हइ य काइए.[आव०नि०मा० ] काय- . किरिया रमणादि / उवायकिरिया द्रव्य येनोपायम कियाते, यथा पटं वैम-ननिकां-छणि-तुरि-वि- रवानादिभिःपटसानोपायैः शिक्षित प्रयत्नपूर्वकं पत्कारः करोति,एवं घटादिष्वपि आयोज्यमाकरणं ाम यद्येनो पायैन करणीयं द्रव्यं तत् तेनैव कियते नान्यथा, अथवा करणे हितम् कराीिटान्मृत्पिण्डाद् घटः क्रियते, नाकरणीयात् उपदग्धाच्चक्यतै पाषाणसिकताभ्यो बाासमुदाणे किरिया जाम सप्रित्येकीभावे नं काम पयोगगहितं तं पसिडापऊणसमुदयसमुत्थं पुढ-निधत्त-णि कायितं स्थित्युपायापेक्ष करीति में सा समु दाणकिरिया।उहं हि-काम जोगणिमित बज्झति०साय पूण समुदाजकिरिया असंजलस्म संप्रतासन्तस्साप्रामत्त संजलस्स वि केवलियम्स साव सकसाया तावकीरति इरियावधिया पुण छउमत्यवीतरागस्मजाव समिति ताव कीरति, किरियावाणं एवं चेवसयोगी।