________________ 7 -- अहावरं पुरक्खालसत्यै पाणासवे भूता सव्ये जीवासल्वे सत्ता प्राणाविहजोणिया गाणा विहसंमेवा णाणाविह वक्कमा ति सरीरजोणिया सरीरसंभवा सरीरबलमा सरीराहाराकामोवा कम्मणिदाणा कम्मरातिया कामठिलिया कम्मणाचेव विप्परियास-- मुति।। से एवमाज से एषमा यानिवित्ता आहारगुत्ते सहित समिते सदा जएति बेमि / / / / आहारपरिणालियमन्झयणं सम्मत। --- - अधावरं इधगलिया।कम्मणिदाणेण सत्यवक्षमा जाणा विधा तस-थावराण तसातिरिक्रख जोणिम-मणूसा औानिय ज्ञानी गता,तेऊ घाऊ विलसा चैव, थावरा पुढवी अणुसूर्य ता, अणुसूयंता णामारीमनुसृत्य जायन्ते, तदेव चानुसृत्य जायन्त तिजधा-सचित्तेसुवा जुलाओ लिकरवाओ सयवतो छप्पदा य मकुणा पुण माणु ससरोवजीविणोमानुपहारीराायादेव जायन्ते, शरीरोपभुज्यमानेषु पर्यवादिषु न त्वायत्र, गोरपानामपि शारीरेषु यूकादयो भवंलि गो--- कीडाय / अचिन्तेसु वि एसेसु अव्यावण्णस्तु जूवादयो संभवति,अञ्चित्ती भूते-सु तु कृमिकाः संभवति एवं दिय-तें दिय-च उरिदियाणं पि सरीरसु अणुसिला जायते,जधा-विच्छिा रस उपरि बहवो विंच्छिा संभवति,अचित्तीभूतेसु यकिमिकाट्यो जायते तेउकाए सचित्ता मसगा संभवंति,जेहिं अग्गिपाणादिवस्थाणि अगिसोज्झाणि चैव कीरति लत्थ अग्गी लत्थ बातो वि अस्थि जेबा बाउकायनिस्साए आगास संभवति। 'युत्ता लस-थालरा इदा तत्थ पुढविमनुसृत्य बैंटिया कागदयो संभवंति तेंदिया कुंथु-पिपीलिकाट्योचतुरिदिया पसंगा, परिसास्ते भूमि