________________ उदगाई सारईगाधाउदकाई यथा-उदका, गात्रामा बाहिरतयाए सुक्कं लयाए य ममन्तरे जं पंडरगं,संसारो पण्णाण णियसे अज्ज विप्लत्याई एष उल्लोल्लो अच्छति / वित्तितया यथाऽयं पुरुषः स्निग्धत्वचो गज्जइसे मविश्वलाई अगाई आह हि-"त्वचि भोगाः सुखं मांसे"----] सिलेसह जधी कोइखेभो तितित्तो समाणी पच्छा सिलेसैण मरिवज्जति पच्छाणिज्जति गनति लिए वादिङ्गव्या नव्याजधा-उदगं सिलेसो य एते दो वि सयं चिय अहा अण्णं पिआदीकुर्वन्ति | सारद-छवियहा पुण केवल सय मेवाऽऽभावई साई लोगो भणति-आसन्तानो देवदत्तः, स्नेहवामित्यर्थः। णेहतुप्पितग तरस रेणुउपरुचितं व तलि हमई ।इ हतुभाईकनाम्ना पुरुषेणाधिकारः। तत्राप्यनियिणा मेवेतिकृत्वा तत्प्रयोजनमुक्कमेव भवति / द्रव्य-भाषाट्रिकविनोषास्तु पुनरुच्यन्तासत्यभो तिविधी--- --एमविए यबद्धा3ए य. गाधा / अदाऽऽ3-OTIोतवेदेंलो तितो समुडिताधा[पच्छदं] यद्यपि श बेरादीनामाईकसंज्ञा तथापि तेभ्यो नाध्यमिदं समुत्पन्न तस्मात् ताधिकारमाजीञ्चेवमो अहाभिधाणी साधूतणावाधिकारः। एत्य अहकठप्पत्ती भणितब्वा जम्हा लत्तो समुट्टितमि साय इमा-- मगधामणवत खितिपतिहि णाम गमी, सहिं मावओ परिवसतिासंसार भयुब्बिगो धम्मघौसाणअंतिए पवइतो सहभारिआए।सो विहरति माधूहिँसह इत्री वि अज्जियाहिं महालाई कताइ एगनगरे