________________ वा मुसलैण वा उक्खले कोट्टतो रंधेतो वा ण सेसु दयं करति अजए अयते,कूरो निर्पणः,मिच्छादंडेत्ति उपवारद्धकुद्धो / एवामेव तहप्पा तितिरादीए णिवेवरवो जिद्दयो तिच्छादडे पउंजलि |जाविसे तत्थ बाहिरिया परिसा भवति, तं जहा दासे तिता अदासो दरसतत् / तेसुलेसु पेसणेसु णियुजति पैमा। ओलागाही भली वि वित्तीएघेप्पति।भाइली भाइलभी। कामकारका ओ लोग उवजीवति लि, घरकम्म-पाणी यवाहादीहिं से विराउले वेडिं काराविमति। तेसि पि य ज अण्णत सि. लहुओ लहुसओ कायी भातिया करेति ता सत्य रुहो / गुरु अ प्रबाहाम (इमं दभेध कंठं / प्रायेण जिगलबंधा हरिबंधवा विणा विचारेण करेति,जहा मा लवाजा पोसा वा स पहाहितिभा-मकुण-पिसुआदीहि जत्थबद्धो चारिज्जतिसो चारओ अण्णो पुणचारए उडु पिगले हिं दोहि तिहि वासत्ताहि गि जोएहि मज्यतिसंकीउिलमोडितीणामजी हत्येसु अ पादेसु अगन ए बज्झति चारए अण्णास्य वासो जमलसिलसकौडितमोडिती। इम हत्याच्छिण्णं करेह, एलो वा दो वा हत्था छिज्जति एवं पादा विचारादीणं / कण्ण-णक-ओढ० चारित-दताणं विरुद्धरज्जर्स चारिणं च छिज्जति। इत्थी चसीस / अहिमराचरियाण मुरवो मझे छिज्जेति / असिमा दीहिं बैगच्छी खंधे आईतूण वेभसु-- तए छिज्जतिाजीपंतस्सेव हिधए उप्याति पुरोहितादि जाव जिल्ला / ओलविज्जति कूचे पब्बत-पादि-लडिमादीसु बाउल्लंबिज्जति | रुविश्व जीवन्तो मारेतुं सूलाइतो सूनाए पोइज्जति,अवाणे सूल सोटा मुहेण णिकालिज्जतिसूल भिण्णो मज्झे सूलाए भि