________________ पात्रशुद्धमेबहि शुद्धिमुत्पादयति / आह च-'अहाराहनि दात व्यं.' ------] लत्र पात्रशुद्धिमधिकृत्योच्यते- -- - सिणाताणे त दवे सहस्से,जे मोयए णितिए माहणाणं / --- ते पुण्ण र सुमहाजिणित्ता , भतिदेवा इति घेदवा दो / / 43 // ... सिणाप्तगाणं तुवे सहस्से, जे भोयए णितिए कुलालगाणं / ---- से गच्छति लोलुअसंपगाढे, तिळाणुभावा णगाभिसेवी // 14 // ----- --- दयावरं सम्म सेमाणे वधावरं धम्म पसंसमाणे - एपिजे भोययती कमी, अफिणिधो णिध जातिस अंतकाले॥४॥ ---- -.--- "- दहता दुहतो विधामम्मि समुड़ितामो, अम्मिं मुठिच्चा तह एस्सकालं / आचारसीले बुद्धएहणाणे संपराए य विसेसमाथि // 46 // सणात गाणं तदुवे सहस्सेस्मालका: शुद्धालान,यजनादिषुपरकर्मनिरताः / अधवा स्नातका इति वेदपारका प्रवक्तारः। आहचा " समाप्ताहणे दाने०" [...----] 1 यदाऽऽत्मानं पात्रीकृत्य केवलं परानुग्नहार्थमेव परिगृह्णन्ति तदा दातारमात्मानं चलारयन्ति ।तंत्पारमाणं वे सहस्सै, तेच एगदिणेण वा बहुएहिं वा-दिणेहिं दीणि सहस्सा पूरतिाये भोजयन्तीति बन्धानुलोम्यात_ जे भोजये, निलियेत्ति दिणे विणे, शैक्वंतियं वाणितियं एो अणेगे वा भोजावैतिसदक्षिणे, वाजपेय पौडीका दीं वा यतं यजते।तत्फल