________________ शूलं अन्नाचारभुतम् अनाचार इहवर्ण्यते इत्यती मनाचरश्रुतम्। अनाचाराश्य वर्जयतः आचारएयभवति,मार्गविपश्चित् पथिक-- दृप्रान्तमामात यया-मार्गविपश्चित पथिक उन्मा वर्जयेतानापथगामी भवति, नचीन्मार्गदोधैर्युज्यते एवमनाचा वर्जयन् आ. चारवान् भवतिनचामाचारदोधैर्युज्यतीतेनु अनाचारे अबहुस्सुतो जाणति बैग कारणेण अचारसुतं भगति / बजे तव्या सदा अणाचारा अबहुस्सुतस्सा [उत्तरद्धं]॥ - ----- एतस्स उ पहिसेधो इहमज्मयणम्मि होसिायची। -------- ती अणायारसुयं ति य होई णाम तु एसश्स | तिरस उपडिसेधे [गाधा] किलररस एतस्स?, जो अज्झत्याच्चियस्स त्ति तेण अणाचारसुतं णामेण होति अज्झयण यो पुण पा-- -विओ इध अणाचाशे वालणज्जतिगतोणामणिमण्णो।मुलालावगणिफण्णो------- ---------बंभचेरंच आक्षय आसपणे दमवधि। अस्सि धम्मे अणाचारंणाचरेज्ज कयावि। बंभचेरंआदाय गृहीत्वा / आचारोतिबाचरणं लिवा संवरोत्ति वा संजमोतिषाबंभचेरं तिवाएगडामासुपण्णे आसु प्रज्ञायस्य स भवति आसुप्रज्ञा केवली तीर्थकर एक, तस्य वक्तव्ये व्यापारः तीर्थप्रवर्तनफलं यत् प्रोकं [तत्त्वा० का ---] 1 अन्ये लुकेव लिनी धर्मोपदेवा प्रतिभजनीया: वमं वयिं तिडमांच वक्ष्यमाण वाचकउक्त वा कतरांवाचन अधिमे अणाचाराचरेज्जा