________________ एसाहं दोहिं ठाणे िववहारो० वूमी-दोणि हाणागि वीच्छिज्जिरसंति, भविया, अधण वोच्छिजिस्संति णा गाम भविआ,अधवा सैसा ... सवे गंठिया भविस्मति तथा वि एसेहिं दोहिं ठाणेहिं ववहारादीत्यतश्च दर्शनं च भवति, एतेहिं दोहिं ठाणेहि अणाया विजाणाहिकतरं अनाचारम् दनानाचारम् / स्यात् कथं मन्तव्यं वक्तव्यां वा जयन्तीति से जहाणामते सल्लागाससेढी" एवं मन्तव्यम् परेण वा पूढेण वक्त व्यम् . - / उक्ती दर्शनाचारआचारस्येति / इदानी चरित्रं प्रति श्रद्धानमुच्यते---- जे केव खड्या पाणा अदुवा संलि महालया। सरिस तैसिंवेरं ति असरिस लीय णो वदे। एतेहिंदीहिँ ठाणेहिं बवहारो ण विज्नई। एतेहि दोहिं ठाणेहिं, अणायारं विजाणाहि॥ : . ------ जे केइ खुड्डशा पाणागइन्द्रियाणिप्रति खड्गासवे एगिटिया वैइंदिया, कमवृद्धिजाव पञ्चन्द्रियाः, अथशरीरं प्रति कुन्थुमादी घुडगा, हस्थिमादी महालयासंति विद्यन्ते सर्वलोकप्रत्यक्षाः। आलयः शरीरम, महानालयो येषां ते महालयाः।ताश्व निर्धासु यदि कश्चित् पृच्छेत् आर्जवत्वाद् दुर्विदग्धी वा-सरिसं तेसिं वेरं काम, से मारेमाणस्स किं मरिसो कम्मबंधी भवति सि ? तत्य को व वहारो उच्यती- एतहिदीहि गणेहि कधं न विद्यते 9, जतिभाति-सरिसी कामबंधी तो महालया पश्चित्ता,इतरथा तेथून तिका ऊण अधाम मीन लोगरवभीरू य ते पारिहरति खुलए य कुंथुमादी एसिदिए वहंतीण लोए गरहिमइ,सो इथिलेइ