________________ खलपिंडी पलं कए पोलेण ओहाडिता मन्दप्रकाही गृहक देशे वासी लेण तित्ववैराभिभूतेण'एस दारओ'त्ति काऊण सूतिकतो वा -ससी वा तिसून वा एवं विद्धं चिंतेति-कदायिएस अमनमविद्धो जीवैज्ज तथैव सूलपोत अगिम्मि पयति; एवमेव अलाउमंअदीर्घ अपाओगंवा पल्लंकए वाभूमीए पा पाऔग वा मन्द प्रकाशे एस सैसिं वैरियाणं कुमारी ति बालओ ति एवं अलाउअ वा विकुमारी तिपयत्ति सूले वेढुं अवेर्बु वा; म प्रदुष्टचितत्वाद लिप्यति पाणिवघेण अहणं तो विसतं अम्हं ति अहं सिद्धले 26 // एवं तावदकुशान चित्त प्रामाण्यादकुर्वपि प्लाणातिपाठ प्लाणायातमनेन संयुज्यते, अयमन्य कुशाल चित्त प्रामाण्यात कुर्वनापि ताणातिपात तत्फलं मसंयुज्यते, यत्राय पाठ:-- अधवाविवेण मिलक्रव सूलेगमथ इति आनन्तर्ये,ता निभाधादिषु / मित्नक्रति अणारिया,अधवा आरिए विजे मिलक्मयुक म्माणि करतिसएवं मेच्छे पिभूत्वा क्षुधातः पिण्णागपिंडीयमिति कृत्वा पुरुषमपि बालेन वैछु अगाणिकम्ये पयेज्ज साइत कामी, सुमागां वा वि अनाअबुद्धीए पउलेतुं रखाइम्सामि ति पयेज्जा ,ण लिपाति पाणवघेण अम्ह 27 ॥एवं तावदस्माके अपचेसनकृत -प्राणातिपाते नास्ति, यद्यपि च भवानन्यो वा कश्चिमन्यते अनपाये ऽ पायदशी-यथा भवन्ती मामा शिशन इति तत्रापि अनभि सन्धित्वादेवारमार्क त्रिकरणशुद्धं मांस भक्षयता मास्ति दोषः, कथम्?, इह हि ---- पुरिस व वेडणकाज को अजाणतो परिसं.