________________ सालाए महलिमहालियंस सीहासांसि इत्थीगुम्म संपरिबुडे सब्बराइएणं जोइणाझियायमाणेणं महताहतणतणशीतवातियतती-तत लाल-तुडिय-घणमुइंगपडप्यावाइसरवणं उरांलाई माणुस्सगाई भीगभीगाईमुंजमाणे विहरति तस्स णं एगमवि आणर्वमाणस्स---- -जावचत्वारिपंचजणा अवृत्ताचैष अमुटुंति,भणहदेवाणुप्पिता कि करेमी? किं आहरेमो? किं उवणेमो? किंवणेमोकिं आधि - -हवेमी? किं भी हियच्छित किंभे आसास्स सयवर, समेव पासित्ता अणारिता एवं घदप्तिाति-देव खलु अयं पुरिसे,देवसिणाए स्तनुमय पुरिसे देवजीवणिज्जे खलु अयं पुरिसे, अण्णेवि यांउवजीवंति, तमेव पासित्ता आरियावदंति-अमिळूतकूरकम्मे रबलुमयं पुरिसे अतिधण्णणे अति आतररखे दाहिणगाभिए रतिए कहपक्विए आगमिस्साणं दुल्लमबीहिए याविभविस्सति इच्येतस्म -गाणस उविता वेरी उमभिगिझंति अणुहितावेगे अभिगिप्रति अभिझंझाउरा अभिगिमंति, एस ठाणे अणारिए अकेवले "अप्पडिपुन्ने अनुमाउए असंसुद्धे असलगत्तणे असिदिमागे अमुत्तिनग अणिलामागे झणिज्जाणमग्गे असबटुक्रवपहीणाम असल्वदुक्खपहीणम्पी एतमिच्छ असाधूएस खनुपढमस्स ठाणस्स मधम्मपखस्मविभंग एवमाहित। -से एमति ओ परिस्समझाती उड्वेता अहमेत्तं हूँच्छामि, ही विसेसो पुव्युत्तेहिती, उस्यते (उच्यते) - ले के पच्छण्णं करें सि, इमो पुण अण्णीमाटीणकारी एस्सको कट्टानिमित्त वामसंवा खाइ सुकामो हत्यत्यो षा