________________ - णिविखवावलस्स आयरियस्स एगिदियवधाणुण्णा ण भवति उच्यते-चोरगहण [वि] मोक्रवणताए ति उदाहरणं- एगम्मि गरे रणा तुद्वेण अंसेपुरश्य रत्तिसच्छेदपयारो दिण्णी, गागरहि वि रायाणुवत्तीए वारिसे वारिसे लदिवस महिलाचारोऽ गुणालो या पत्तेच लहिणे रणा घोसावित-जो पुरिमी अतीति तस्सदंडो सारीरो। नेव णिति / बढेसु बारेमुताओ रायाणिो णगरमहिलाओ यसच्छेट्सुई रत्तिं अ भिरमन्ति। तत्थ कदायि एस्स दणियस्सछ पुत्ता सायणे ववहरमाणाअतीवझयक्झिये वढमाणे अत्यलो भीय जधिच्छितं पणिय विकमाणा नाव द्विता जावसूरो अस्थती। महिलाको यहिँ3िऊण पवत्ताओ। ते यभीता तम्मि चैध भवणे णिलुका / वत्ते महिलाचारे सूचके - हिं रणी कहिला, बझा आणत्तापिता य तेसिं सबप्पालीहिसा विण्णवेति-दंड देश अतीच बरिज्ज -माणी भणति-एवं ने जेटुपुत्तं मुआनिमोभणसि-सबे मुअधा वृतरो भणलि-जेहपुतले मुआमि, इतरेण मुआमि-तिकट्टत मोतुं सेसा विरसमा मस्स दातेलि ।एवं साधू वि भावा भणाति-अनुजीवणिकाएमु क्रि णिकिरवव देडं / सो णेच्छति, इत्यतः चो रागहणमोक्रयणवृताए माधुणा सेसा काया अणुण्णाला ण भवति / स्यात् -कथं चौरास्ते स्वगृहे तिष्ठन्त:१ उच्यते-राज्ञान ले पातनुशातस्तस्या रात्रौ नगरेवास इत्यतः। अधवा सेट्ठियुत्ता रण्णा कन्हिय आयोए णि ए जिउला, तेहि अकिंचितस्य अवहित लत्रापि संचेव जाइज्जमाणो राया चिराणुगतो ति काण एवं विसज्जेति / उदए आह लसेहिं बैंदियादीहिं गिधय त्ति कारस्य हस्वत्ये कृते निधाय भवति, निक्षिप्त्यर्थः। एवं तेसिंसाधूर्ण पच्च