________________ “ण दुक्करंवारण प्रासमोअणं गयरस मत्तस्सवणाम राया जधातु चत्तावलि तेणतंलुणासुदुक्कर मे परिहातिमोयणं॥६॥" इति। एवमुक्तवा भगवत्समीपं नाप्याऽऽकाताणि पंचसिस्ससताणि भगवतः शिष्यतया प्रददौ / भगवानपिच तान प्रवाज्यलस्यैवतान् शिष्याननुज्ञातवान् / / खस्य आणाए इमं समाधिंगकता सबुद्धोष मनु मावानेववर्द्धमान आह / अन्य वि सो तम्ब भट्टारगंण पेच्छति तोक, सम्म आणाए वदृति, उच्यते ननूपदिष्टानि महाध्ययनानि अणागतंचेव तेग भट्टारकेणणात अधा-आईकोमाम सत्समीपं एंतो अण्णउत्थितेहिं एवं वुच्चिहितिवृत्ती य समाणो एताणि एरिसाणि उत्तराणि दाहिलि तितेण भगवताभासितगणधरहित सूत्र सीकतं ।उक्तं च-"अणागतीभासियं णिकायेति --]'अतिकृतं एवमिण (किंचि अथवा प्रत्येकबुद्धोसी,लेणपुर एते अह्या आगमिता, सैण तैसि अण्णउत्यिमाणं तमुत्तर देशाइच्वनेसा भगवती पुञ्चतित्थाराणं च समाधीवुत्तोपत्तोतिविधी दमादि सत्यविसेसेण दसणसमाघिण्ण अधिगारोनुचति,जेज तिच्छदिवीनु पडिहलेसु सम्मत धिरं होति,मति य सम्मत्तेणाण-चरित्ताइपि होताअस्सिंसमाधी विविधापि मुष्ठुस्थित्वा वा विविध विमणसा वयसा कायसाामासा तावत्-णमिच्छदिट्ठीएस