________________ पितितांसी होति तिणबुच्चाइन्सरस अस्थिकोइ पुत्तोणाशी तेण बुच्चइ-अस्थिाकुमारी विचिंतेइ-लेण सहमित्तता होता सो लम्स पाहउँ विमान्नेलि-एतं अभयस्स उवगैतब्बीसीदृतीतं गोहित रायगिहनगर भागती,सेणिय रस रणी सव्वं अप्या हणिय अवालिया इतरं दिवस अभयस्सदुको अभयकुमारस्सतं पाहुई उवणेति भणिो य-अधा अद्दकुमारो अंजलिंमझातेण पाहुउं पाहिच्छित, वृत्ती य सक्कारिओ अभभो वि परिणामिताएबुद्धीए परिणाम कृण सो भवसिद्धीओ जोमए' सद्धिं पीति करेइएवं संकप्पेऊण लेण पडिमा कारिजइल मंजूसाए छोई अच्छति ।सो दृतो अण्णता SSथिअ पूच्छइ / तेण लस्स मजूसा अप्पिला,भाओ य-जधाकुमारी भणइ-एवं मंजूस रहस्से उम्घाडेज्जासि, मा महायणमझे जधाणकोइ पैच्छेइ. पहवाहतुं पैसुतासोदओ परं प्रागरं पडिगो, अहस्स रणौ सेणिय पेसविर्त पाहडं ठेवणेति अद्देण सकारेतूणपडिविसज्जिओ कुमारम्स मूर्त जमओ अभयपेसविल पाहुडं उवणेति, अपाहणियं च अक्रवातितिण वि सक्कारेऊण पडिविसज्जिती।इतरो विर्तगहेऊण -उवरि भूमि दूरुहितारणविरहियं करेसा मंजूसं उग्धाइलिसी पेच्छेति उसमसामिस्स सममहि (समाडिं) पडिम। तस्स ईहा-हपोह मागणावेसर्ण करेन्तस्स 'कहिं मए एयारिसरूव दिई 'ति चिन्तमाण इस जातीसरर्ण उप्पण्ण-अहो ममअभएण णाहकिच्चं क्यारहस्सि गतंच काऊण परिभोग उचितंण पार जति साहे रणोकधित-जधाकुमारस्सजपामिति आरियविसयाले