________________ चकवट्टीण य जहछम्म मुलरो तसिंच णं जा-जाणवताई जनः सर्व एव प्रजाः,जनपदस्यैतानि जानपदानिशामनगर-रखेट---- कर्बटादीनि अथवा जनः प्रजाः, ----- - 1 उदर मे सीसं मै सा० / नोपलभ्यतेऽयं विपर्यस्तः पाठोऽस्मत्पार्श्वस्थषु प्राचीन समजादर्शेषु। | दीपिकाकृताऽपि नास्त्यय पाठ आतः / तथाहि-"हस्तौ मे मनोहरी एवं पादौ बाहू से हीसुदरमायुर्बलं वर्णस्वक छाया श्रोतां चक्षुर्घाण जिव्हा स्पर्श इति सर्व 'ममाति-ममीकरोलि"॥२ आउ म ख 1 ख 2 पु 1 पु.२॥ ३वण में बलमख 2 // 4 चक्र में खं 1 पु थापू जसि वयऔ परिजूरइश्व / जंसिवया मे परिजूरइ छ र पुप पु शाह, आउओ बिलाझा वळणामी तताओछासाओ सौहामी जावफासाझौ,सुखा विसंधिया भण् खंर पुरा उत्तराध्ययमसूत्रे द्वादशामध्ययने हरिकेशबनचरितम्