________________ उदर-सु, गु रसाण विमुत्तसकराओ,अचित्ता रिगो कलैबर-छगणगादीणि लोलत्ताए परिणति |थाव राणं सचित्तेसुबंसपवास मीतियाओ जायंति, अचित्ताण वि लवणा शारादिसुकद्वमादि लोग साए परिणमति, अगणीविच्छानिगालादी लोणीहोति।एवं चत्तारि - आलाधगा / इदाजिससमासी-- ------ इधगतिया सत्ता प्राणाविधानिया TITIविध संभवा जे पढविकाया पुढविजोगिया जधा सण्ड पुढवीए सक्करे पत्थरा सम्मुच्छंति, प्रधानका-ऽयस्कान्तादयःआ उजोणिया, सरीरमेव वा जीणि-पुढवी पुढतीए एवं सेमाण वि,शरीर ण्येवाहारयन्ति ।कामुणा गईओ गच्छति रूणिरयादी ।कम्मुणा हिती उछोस-मज्झिमा कम्मुणा विपरिया विपज्जासो जधा-मणुस्मोणे. रईओ होति,मणुस्सवेत्ताणेरईयरवेतं गच्छति, काले-गैरईश कालं गच्छति, मणुस्सगतिभावा देवातिभावं गच्छति आमाणध अगुस स्साऽऽहारे नरकादिः विपर्यासः,तस्मात् गुप्तः गवसणा गहणे० धासेससा 8 सामिते दि 3 सदा नित्यकालं यावदायुः शेषं निर्वाणं वा गच्छतिगतो अणुरामो विदातिया-जाणणा जातम्मि शिहिलवे ॥सवेसि पिणया० // ---- ---- - / / इति आहारपरिणा सम्ता ।।छा, एवमाहारगुप्तस्य सतः पापं कर्म नबध्यते, नि] अप्रत्यारख्यातस्य इत्यर्थः सेनाध्ययनं अपच्चक्खाजकिरिया / रप्रक्रमः णामणिपणे अपच्चक्रवाणकिरियापहाणं