________________ पत्थिदेवी व देवीवाग अल्शि देवयो व देवी वागारशारशादेवाणंतरं सिद्धा-- स्थिसिद्धान सिद्धी वाणेवं सण णिवेसए / मस्थि सिद्धा व सिद्धीबा एवं सांणिसए॥२४ स्थि सिद्धी पियं ठाणं,णेवं सणं णिवेसए। अस्थि सिद्धी णियं ठाणं, एवं साणं लिवोस ए 25 / / - सि सिद्धावसिद्धी वात केचिद् ब्रुवते मोक्षोपायो ण ितेण बूच्चतिजस्थिसिद्धा व सिद्धी बाजइ कोइ भोज्जा सकपच्छाओ "जले जीवाथले जीव' त्ति काउं जीवबहत्ता अहिंसाभावाच्च गस्थि सिद्धीणियं ठाणं तित्प्रतिषेध मुच्यते-अति सिद्धीजीव बहुत्वेऽपि,कथम् / इति चेत् तदुच्यते-'मलमन्ये जधालाषा गारठाराप जस्थि साधू असाधूवा,पोसण णिवेसए। अस्थिसाहू अमाहवाएवंसक णिसए१२६॥ शशिकल्लाण पावेवाणेवसणं जिवेसए। अस्थि कल्लाण पावे बाएवं सणं जिवेसारण जास्थि साधू असाधू वागणेब्वाणासाधगा आहंसादि हेतू साधयन्तीति साधूलत केचिद् अवले- विणा विजीवबहल्वे नैव शाले मोक्षः साधयितुम् कम्मादी, यलचलं मना, अविनयवन्ति चलानि चेन्द्रियाणि,तानियनसुखं निमाहीतुम् अनिगृहोतेषु च कथं मोक्षःस्यात् |उक्तं हि चञ्चलं हिमनः पार्थ!