________________ निगमना तुनराम नाणं क्रियते अपच्चक्खालित्वात् सव्यजीवसु-णिच्चं पसद जावदंडेसावद्वारेषु। तानि चैतानि तं जधा-- पाणातिवात जाव मिच्छादंसणासले , एवं खलु भगवता अक्रवात, चोटगं पण्णवी एवंभणति-यदुक्तवानसि आदौ-अहणतस्स अमण स्वस्स पावे कम्मे जो कज्जति तदेतत् एवं खलु एवमवधारणे यथैतदादायुक्तं पधक दृष्टान्तेन सणि असण्णिदिई तेहि य दोहिं एव. मसावयप्रत्याख्यानी असंजते अविरतेजाव सुविणामविण पासति पावे यसेकम्मे कज्जति, एवमुपपादित अप्रत्यारव्यानी अविरत इत्यर्थः सचाविरतीहिमाद्या,तेण पाणाइवातेणं जाव परिगहे कोथै जाव लोभे ति कसाया महिला, पेज्जे दोसेति कषायापेक्षावैव राग-द्वेधे गृहीती,कनह जाव रति अरति ति गोकसाया गहिता, ते य एतेसु चैव पवेसु पाणबधादिसुसमोसारे सव्वा, मिथ्यादर्शनाऽविरति-प्रसाद कपाय-योगाः पञ्च बन्धहितवी एसेसुपदेसुविभासितला। उक्तम प्रत्याख्यानम् तेन तु प्रत्यारव्यानेन अप्रत्याख्याभवतः क्रिया भवति कर्मबन्ध इत्यर्थः सविपाकस्तु शारीरमानसाउछुकाओ वैदणाओ, तेजधा-उज्जला लिउला जाव दुरघियासाजे पुण संजतविरत परिह सपच्चरवातपावकारमा भवति तस्स किरिया भवति, कर्मबन्ध इत्यर्थः,लहावा नरकारिषु नी पपद्यते ।एवं सौ चौदी पच्चखाण -फिरियाफजविवार्गसणसाभलीलत्योजाव संजआतभी पण्णवर्ग वंदित्सा एवं प्रच्छति----- -- चोदकः से किकुद कि कारणावं कह संजत 'विश्तप्पतिपच्चरवा तपाबकम्मे भवति? आचार्य आह-तत्थ खलु भगवता छज्जीवणिकायाम-मागुरुमरा सामुच्छिम्मा भस्म