________________ वतिस्स हशिणायामे सामं वणसंडे होत्या, किण्हे किण्हलायोप्रायेण हिवृक्षाणां मध्यामेवासि पत्ताणिकिण्हाणि मवन्ति, तेसिकि -हाणं खाया किण्हछाया,फलितत्तणोण य आदित्यरहिमतारणात् कृष्णो भवति, बाल्यादतिकान्तानि पर्णानिशीललामिभवन्ति, -यौवने तान्येव किसलयमतिकान्तानि रक्तलांच ईपद्धरितालाभानिपाण्डुनि हरितामीत्यपदिश्यन्ते, हरिताना छाया हरितच्छाया, एतएव कृष्ण-नील हरिला वर्ण यथाम्बस्व स्वेवणे अत्यामुत्करा भवन्ति, स्निाधाय लेण णिशो | धणकडितडिच्छाए त्ति अन्यो -शारखा-प्रशारखानुप्रवेशा घणकडितडिछाए / रम्ने महामेघ इति जलमारणाने प्रावृधः निलम्बा समूहः सातत्यनान्तरम्। मूलान्येषांबहूनि दुरावगाटानि चसन्तीति मूलमन्ता, एवं शेपाण्यपिणिझुडुरगयद्यपि पाण्डुर जीर्णत्वादचाक्षय॑ तथाप्यच्छत्वाद् निरुपभोगत्वाच्च वृक्षाणां कालेनैव पाण्डुरा भवन्तीति प्रसंसाएवं जाव पामादीटा तस्सणं बहुदेसमज्झमाए लेवस्साहाचति ---- - स्स सेसदविया णाम तस्स णवर्ग घरं, तस्थजं सेसंगृहोपयोज्यं काष्ठटका-लोहादि लेन कृता,केचिद युवी-गृहोपयोज्या द्रव्या गच्छेतेनकृताउदकशाला उदकपणा होमुंहोत्थातसिचणं गिहपदेसंसि, तत्थोबरग-उवटाणिग-पाणियघराणि पदेसा,तस्थडण्ण तरे पदेसे भगवंगोतमेविहरति / कपंडितो ? लधं विहरति उच्यते-जचमणादिलक्षणी विहारो गृहीतः किन्तु उड्व जाणुअघोसिरे झाणको डोवाले, विसेसेण वा कर्मरतो हरतीति विहरति / मधंसावो एक प्रपा ?, उच्यते-प्रागभावकत्वात् कृता, साम्प्रतं निरुपभोगिल्बाद