________________ किश्यान्यत-"सुहन्दुक्खसंपयोगी एशंतुच्छलम्मि यो" -------],यस्यचैतौ शाश्वताशाश्वलग्नाहावेकान्तेन व्यवहारमवतरत इत्यत। एतेहिं दोहिं ठाणेहि अणाचार विमाणाहि सन्यानिविराधनेत्यर्थः,सदभावेच लागेव ज्ञान-चास्त्रियोरप्याभावःस्था / कथं प्रतिपत्तव्यम् ? कटी वाव्यवहारो भवति, उच्यते-सदसत्कार्यत्वात् तत्प्रतिषेधः, अङ्गलीराकहप्रान्त: यथा सुवर्ण सुवर्णस्वेनावस्थितप्लेव कारणान्तरसा अडलीयकल्वेनोल्पाते, तविनाशे च सुवर्णस्यानिवृत्तिः अस्त्येवं जीयौ जीब वैतापस्थित एव नामकर्म प्रत्ययानारकादि भावनोत्पद्यते नारकादिविरामाच्च मनुष्यत्वेनोत्पद्यते,जीवद्रव्यं तु नारककाले म नुस्यकाले चावस्थिताम् घट-पटादिप्यघ्यायोज्यम् स्यात्-आकाशादिपूत्पाद - विगो न विद्यते, स्त्राप्युयम आकाशदी,"तिण्हं परपच्चयतो"---------]|अनाह-गनु शाक्या दृष्टिरेवमव्याक्ततचना, उच्यते, तेषां हि पुनलो नित्या-ऽनित्यत्व प्रति भवनीया, अस्माकं तुनिया-ऽमित्याः Mभा(सर्वभा) वा इति वाच्यमेतत् - उत्पाद विराम-धौव्यपर्यायवयसङ्गहमाल श्रीवर्द्धमानस्य शासनं [शासनं भुवि] पद॥ एवं सर्वभावा नामन्यमानाः उच्रामानाव्यवहारमवतरन्ति, व्यवहारादनपेतंच मन्यमानमुच्यामानं वान आचारं विजहेज्नार अशमन्यो दर्शनाचार: