________________
३८
कातन्त्रव्याकरणम् ७. एतेषां ग्लै-प्रभृतीनामाकारान्तत्वं कृत्वा दिवादिपाठे सिध्यति, यदेतद् वचनम्, तदाकारस्यानित्यत्वं बोधयतीति सम्प्रदाय: (बि० टी०)।
[रूपसिद्धि]
१. धाता। धा + तृच् + सि। 'धेट पाने' (१।२६४) धातु से कर्ता अर्थ में “वुण्तृचौ' (४।२।४७) सूत्र द्वारा 'तृच्' प्रत्यय, 'च' अनुबन्ध का अप्रयोग, प्रकृत सूत्र से एकार को आकारादेश, 'धातृ' की लिङ्गसंज्ञा, प्रथमाविभक्ति एकवचन 'सि' प्रत्यय, “आ सौ सिलोपश्च'' (२१ । ६४) से ऋकार को आकार तथा 'सि' प्रत्यय का लोप।
२. ग्लाता। ग्लै + तृच् + सि। 'ग्लै हर्षक्षये' (१ । २५१) धातु से 'तृच' प्रत्यय, प्रकृत सूत्र से ऐकार को आकार, सि–प्रत्यय, ऋ को आ तथा सि-प्रत्यय का लोप।
३. म्लाता। म्लै + तृच् + सि। ‘म्लै गात्रविनामे' (१।२५२) धातु से तृच् प्रत्यय, ऐ को आ, सि-प्रत्यय, ऋ को आ तथा सि का लोप।
४. दाता। दो + तृच् + सि। 'दो अवखण्डने' (३।२२) धातु से कर्ता अर्थ में तृच् प्रत्यय, ओकार को आकार, लिङ्गसंज्ञा, सि-प्रत्यय, ऋ को आ तथा सि-प्रत्यय का लोप।। ५५९।
५६०. न व्ययते: परोक्षायाम् [३।४।२०] [सूत्रार्थ]
परोक्षाविभक्तिसंज्ञक प्रत्यय के परे रहते 'व्येञ्' धातु को आकारादेश नहीं होता है।। ५६०।
[दु० वृ०]
व्येो धातोः परोक्षायामाकारो न भवति। संविव्याय, संविव्ययिथ, अगुणे सम्प्रसारणमस्त्येव ।। ५६०।
[दु० टी०]
न व्य० । नन्वगुणे यजादित्वात् संप्रसारणमस्ति, आत्वेऽपि न कश्चिद् दोष इति। न व्ययतेरट्थलोरित्यास्ताम् ? सत्यम्। परोक्षाग्रहणं ज्ञापयति 'सम्प्रसारणविधिरखानित्यः' इति। तेन 'संविव्ययतः, संविव्ययुः' इत्यपि भवति। तथा च भट्टौ - "अस्त्रैः संविव्ययुर्देहान् वाहनान्यधिशिश्यिरे" इति। सम्प्रसारणे तु 'संविव्यतुः, संविव्युः, संविव्यिव, संविव्यिम, संविव्ये, संविव्याते, संविव्यिरे।। ५६० ।
[वि० प०]
न व्ययतेः। 'संविव्याय, संविव्ययिथ' इति “परोक्षायामभ्यासस्योभयेषाम्" (३।४।४) इत्यभ्यासस्य संप्रसारणं सिद्धम्। वृव्येऽदां नित्यमिट, थलीडागमः, अगुणे