________________
३४८
कातन्त्रव्याकरणम्
७५५. दाणो यच्छः [३। ६। ७५] [सूत्रार्थ] 'अन्' विकरण के परे रहते 'दाण्' धातु को 'यच्छ' आदेश होता है।। ७५५ । [दु० वृ०] दाण्धातोरनि परे यच्छादेशो भवति। यच्छति।। ७५५ । [दु० टी०] दाणो० । अथ किमर्थो णकारानुबन्ध: ? तदन्तविधिनिषेधार्थः, तेन वदति।। ७५५ । [समीक्षा] द्रष्टव्य पूर्व सूत्र – सं० ७५० [विशेष वचन] १. अथ किमर्थो णकारानुबन्धः ? तदन्तविधिनिषेधार्थः (दु० टी०)। [रूपसिद्धि
१. यच्छति। दाण् + अन् + ति। ‘दाण दाने' (१ । २६९) धातु से वर्तमानाविभक्तिसंज्ञक परस्मैपद – प्र० पु० – ए० व० कि. प्रत्यय, 'अन्' विकरण, 'दाण्' धातु को 'यच्छ' आदेश तथा अकारलोप।। ७५५।
७५६. दृशेः पश्यः [३।६। ७६] [सूत्रार्थ] 'अन्' विकरण के परे रहते ‘दृश्' धातु को 'पश्य' आदेश होता है।। ७५६ । [दु० वृ०] दृशेरनि परे पश्यादेशो भवति। पश्यति।। ७५६ । [समीक्षा द्रष्टव्यम् पूर्व सूत्र-सं० ७५० [रूपसिद्धि]
१. पश्यति। दृश् + अन् + ति। 'दृशिर् प्रेक्षणे' (१ । २८९) धातु से वर्तमानाविभक्तिसंज्ञक 'ति' प्रत्यय, 'अन्' विकरण, 'दृशिर्' धातु को ‘पश्य' आदेश तथा अकारलोप।। ७५६।
७५७. अर्तेच्छः [३।६। ७७]
[सूत्रार्थ
'अन्' विकरण के परे रहते 'ऋ' धातु को 'ऋच्छ' आदेश होता है।। ७५७।