________________
४६८
कातन्त्रव्याकरणम्
[दु० वृ० ]
धात्वादेर्णकारस्य नकारो भवति । णीञ् - नयति । णम-नमति । धात्वादेरिति किम् ? क्वणति । कथं णकारीयति ? नामधातुत्वात् । इहापि " उपसर्गादसमासे णोपदेशस्य" (कात० परि०-णत्व० १६) नस्य णत्वार्थो णकारपाठ इति । सर्वे नादयो णोपदेशाः, नृति-नन्दि-नर्दि-नक्कि-नाटिनटि-नृ- नाथू-नाधृवर्जम् ॥८४५ |
[दु० टी० ]
णो० । पूर्ववदिहापि व्याख्येयम् । यथासङ्ख्यगौरवाच्च पृथगारम्भ इति । नृतीत्यादि। 'नृती गात्रविक्षेपे, टु नदि समृद्धौ, नर्द गर्द शब्दे, नक्क धक्क पशि नाशने, नट अवस्यन्दने, नट नृतौ, नृ नये, नाथ नाधृ उपतापैश्वर्याशी: षु च ' ( ३ ७ १ २५, १७, ९।३२, १३; १।९४, ५०५, ८।२१, १/३१७), नवैते वर्जनीयाः || ८४५ | [वि० प० ]
णो नः। इहापीत्यादि । यथा 'प्रणयति, प्रणमति, परिणमति' इत्यसमास इत्येव । प्रगतो नायको यस्मात् स प्रनायको देशः इति तदेतत् कथम्, तत्रापिग्रहणात् । नृती गात्रविक्षेपे, टु नदि समृद्धौ, नर्द गर्द शब्दे, नक्क धक्क पशि नाशने, नट अवस्यन्दने, नट नृतौ, नृ नये, नाथ नाधृ उपतापैश्वर्याशीःषु च' (३।७, १/२५, १७, ९।३२, १३, १।९४, ५०५; ८।२१; १।३१७) इति नवैते वर्जनीयाः || ८४५ |
[समीक्षा]
'नयति, नमति, नह्यति' इत्यादि शब्दरूपों के सिद्ध्यर्थ 'पीञ्' आदि धातुओं के आदि में पठित णकार को नकारादेश दोनों व्याकरणों में किया गया है । पाणिनि का सूत्र है - "णो न ” ( अ० ६ |१| ६५) । 'नृती' आदि ९ धातुओं को छोड़कर सभी नकारादि धातुएँ णोपदेश मानी गई हैं । व्याख्याकारों ने कहा है कि ' धात्वादेः षः सः णो नः' यह एक सूत्र इसलिए नहीं किया गया है कि ' ष स ण् न' में क्रमिक अन्वय से अभीष्टसिद्धि कथमपि नहीं हो सकती और यदि अभीष्टसिद्धि के लिए 'ष्-स्' का तथा 'ण्-न्' का अन्वय किया जाए तो गौरव उपस्थित होगा ।
[विशेष वचन ]
१. नस्य णत्वार्थो णकारपाठ इति (दु० वृ० ) ।
२. सर्वे नादयो गोपदेशाः, नृति - नन्दि-नर्दि - नक्कि - नाटि-नटि-नृ-नाथू-नाधृवर्जम् (दु० वृ० ) ।
३. यथासङ्ख्यगौरवाच्च पृथगारम्भ इति ( दु० टी० ) ।
[रूपसिद्धि]
१. नयति । नी + अन् + ति । ' णीञ् प्रापणे' (१।६००) धातु से वर्तमानासंज्ञक परस्मैपद- प्र० पु० - ए० व० 'ति' प्रत्यय, प्रकृत सूत्र द्वारा णकार को नकार, अन् विकरण, “नाम्यन्तयोर्धातुविकरणयोर्गुणः ” ( ३।५।१) से ईकार को गुण- एकार तथा “ए अय्' (१।२।१२) से एकार को अयादेश ।
"