Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
५५२
कातन्त्रव्याकरणम्
४|४०
साम्यम
साम्यम
६९२. का विसर्जनीयश्चे छ वा शम् १।५।१ शकारादेशः लाघवम् पा० विसर्जनीयस्य सः, ८।३।३४; विसर्ग: ० श्चुत्वं च गौरवम्
स्तो: श्चुना श्चुः ६९३. का० वृद्धिरादौ सणे २।६।४९ वृद्ध्याकारादेशी
पा० वान्तो यि प्रत्यये ६।१।७९ अवावादेशो साम्यम् ६९४. का वेत्रश्च वयिः
३।४।८० वयि-आदेश: साम्यम् पा० वेजो वयिः
२।४।४१ वयि-आदेश: ६९५. का० व्यञ्जनमस्वरं परं वर्णं नयेत् १।१।२१ परिभाषा उत्कर्षः पा० लोकप्रामाण्याङ्गीकारात् १।१।२१ परिभाषा उत्कर्षः
सूत्राभाव: ६९६. का० व्यञ्जनाच्च
२।१।४९ सिप्रत्ययलोपः साम्यम् पा० हल्ड्याब्भ्यो दीर्घात् सुतिस्य- ६।१।६८ सिप्रत्ययलोप: साम्यम्
पृक्तं हल् ६९७. का० व्यञ्जनाद् दिस्योः ३।६।४७ दिस्योर्लोप: उत्कर्षः पा० हल्ड्याब्भ्यो दीर्घात् सुतिस्य- ६।१।६८ दिस्योलॉप: अपकर्षः
पृक्तं हल् ६९८. का० व्यञ्जनान्तस्य यत्सुभोः २।५।४ लिङ्गकार्याणि गौरवम् पा० वसुस्रंसुध्वन्स्वनडुहां दः,क्विन्- ८।२।७२. सकारस्यदकारः लाघवम्
प्रत्ययस्य कुः, झलां जशोऽन्ते, ८।२।६२, गकारादेश: जश्त्वम् झषस्तथोर्थोऽधः
३९.४० धकारोदश: ६९९. का० व्यञ्जनान्तानामनिटाम् ३।६७ वृद्धि:
उत्कर्षः ___पा० वदव्रजहलन्तस्याचः ७।२।३ वृद्धिः । अपकर्षः ७००. का० व्यञ्जनात्रोऽनुषङ्गः २।१।१२ अनुषङ्गसंज्ञा उत्कर्ष: पा० नकारस्योपधाया अनुषङ्ग इति १।१।४७ न्यास:
पूर्वाचार्य: संज्ञा कृता७० १. का० व्यञ्जने चैषां निः २।२।३८ नकारलाप: पा० भस्य टेलोप: ७।१।८८ टिलोपः
साम्यम् ७०२. का० व्यथेच
३।४।५ सम्प्रसारणम् साम्यम् पाः व्यथा लिटि
७।४।६८ सम्प्रसारणम् साम्याम ७०३. का० वश्चिमस्जोधुटि ३।६।३। अन्तिमवर्णलोपः साम्यम्
पाल स्को: संयोगाद्यारन्ते च ८।२।२९ मकारककारलापः साम्यम् ७०४. का० शके: कात्
३।७।१७ इडागमनिषेधः अर्थलाघवम्
साम्यम

Page Navigation
1 ... 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662