Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 595
________________ पा० सनि च, इङश्च ७५९. का० सन्ध्यक्षरान्तानामाकारो ० पा० आदेच उपदेशेऽशिति ७६०. का० सन्ध्यक्षरे च पा० आतो लोप इटि च परिशिष्टम् - २ ७६१. का० सन्यवर्णस्य पा० सन्यतः ७६२. का ० सपरस्वरायाः सम्प्रसारण० ३|४|१ पा० इग्यणः सम्प्रसारणम् १|१|४५ ७६३. का० सप्तमी ३।१।२५ पा० विधिनिमन्त्रणामन्त्रणाधीष्ट ० ३ | ३ | १६१ ७६४. का० सप्तम्यां च २।४।४७-४८ गमि-आदेशः ३।४।१९ आकारादेशः ६।१।४५ आकारादेशः ३।६।३८ आकारलोपः ६।४।६४ आकारलोपः ३।३।२६ ७।४।७९ परश्च० पा० एकः पूर्वपरयोः, अकः सवर्णे दीर्घः ७६७. का० समासान्तगतानां वा लिङ् लकार: ३।५।२३ गुणनिषेधः पा० यासुट् परस्मैपदेषूदात्तो ङिच्च, ३।४ । १०३ ङिदवदभावो क्ङिति च १|१|५ गुणनिषेधश्च ७६५. का ० समर्थनाशिषोश्च ३।१।१९ पञ्चमीविभक्तिः पा० आशिषि लिङ्लोटौ, शकि ३।३।१७३, लोट्लकारः लिङ् च १७२ ७६६. का० समानः सवर्णे दीर्घीभवति १।२।१ दीर्घो लोपश्च ६ | १|१०१ दीर्घो लोपश्च इकारादेशः इकारादेशः २।६।४१ सम्प्रसारणम् सम्प्रसारणम् सप्तमीसंज्ञा अत् समासान्तः धाव- आदेश: धाव-आदेशः ५५७ गौरवम् साम्यम् साम्यम् गौरवम् लाघवम् साम्यम् साम्यम् साम्यम् साम्यम् अन्वर्थता कृत्रिमता लाघवम् गौरवम् ३।५।२१ गुणनिषेध: किवद्भावो १८५ गुणनिषेधश्च अन्वर्थता कृत्रिमता उत्कर्षः अपकर्षः राजादीनाम ० पा० समासान्ताः ---निष्प्रवाणिश्च ५।४।६८- टच् - प्रभृतिप्रत्ययाः गौरवम् १६० ७६८. का ० सर्तेर्घाव: ३।६।७८ पा० पाघ्राध्मास्थाम्नादाण्दृश्यर्ति ० ७।३।७८ ७६९. का ० सर्वत्रात्मने पा० सार्वधातुकमपित्, क्ङिति च १।२।४; लाघवम् अर्थलाघवम् सूत्रलाघवम् लाघवम् गौरवम्

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662