Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 596
________________ ५५८ कातन्त्रव्याकरणम् गौरवम् ७७०. का० सर्वनाम्नस्तु ससवो २।१।४३ स्यै-स्यास्-स्यास्- लाघवम् ह्रस्वपूर्वाश्च स्यामादेशाः पा० सर्वनाम्नः स्याड्०, वृद्धिरेचि, ७।३।११४; स्याडागमः, ह्रस्व- गौरवम् अकः सवर्णे० ६ ।१।८८,१०१ वृद्धि-दीर्घादेशाः ७७१. का० सर्वेषामात्मने सार्वधातुके- ३।५।१८ गुणनिषेध: लाघवम् ऽनुत्तमे० पा० लिङ्सिचावात्मनेपदेषु, उश्च, १।२।११. गुणनिषेध: क्ङिति च १२;११५ ७७२. का० सस्य सेऽसार्वधातुके तः ३।६।९३ तकारादेश: साम्यम् पा० स: स्यार्धधातुके ७।४।४९ तकारादेश: साम्यम ७७३. का० सस्य हस्तन्यां दौ तः ३।८।१५ तकारादेशः साम्यम् पा० तिप्यनस्तेः ८।२।७३ तकारादेशः साम्यम् ७७४. का० सहिवहोरोदवर्णस्य ३।८७ ओकारादेश: साम्यम् पा० सहिवहोरोदवर्णस्य ६।३।११२ ओकारादेश: साम्यम् ७७५. का० सान्तमहतोनोंपधायाः २।२।१८ उपधादीर्घः साम्यम् पा० सान्तमहत: संयोगस्य ६।४।१० उपधादीर्घः ७७६. का० सामाकम् । २।३।१६ साकमादेशः साम्यम् पा० सामाकम् ७।१।३३ साकमादेशः साम्यम् ७७७. का० सार्वधातुके यण ३।२।३१ यण् प्रत्ययः साम्यम् पा० सार्वधातुके यक् ३।१।६७ यक् प्रत्ययः साम्यम् ७७८. का० सावौ सिलोपश्च २।३।४० औ-आदेश: सिलोपश्च साम्यम् पा० अदस औ सुलोपश्च ७।२।१०७ ओ-आदेश: सिलोपश्च साम्यम् ७७९. कासिचः ३।६।९० ईडागमः सूत्रगौरवम् पा० अस्तिसिचोऽपृक्ते ७।३।९६ ईडागमः लाघवम् ७८०. का० सिचि परस्मै स्वरान्तानाम् ३।६।६ वृद्ध्यादेश: साम्यम् पा० सिचि वृद्धिः परस्मैपदेषु ७।२।१ वृद्ध्यादेश: साम्यम् ७८१. कासिचो धकारे ३।६।५० सिच्प्रत्ययलोप: साम्यम् पाल धि च ८।२।२५ सिच्प्रत्ययलोप: साम्यम् ७८२. का०सिजद्यतन्याम् ३।२।२४ सिच्प्रत्ययः लाघवम् पा० च्ल: सिच् ३।१।४४ सिजादेश: ७८३. का० सिजाशिषोश्चात्मने ३।५।१० गुणनिषेधः लाघवम् साम्यम गौरवम्

Loading...

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662