________________
५५८
कातन्त्रव्याकरणम्
गौरवम्
७७०. का० सर्वनाम्नस्तु ससवो २।१।४३ स्यै-स्यास्-स्यास्- लाघवम् ह्रस्वपूर्वाश्च
स्यामादेशाः पा० सर्वनाम्नः स्याड्०, वृद्धिरेचि, ७।३।११४; स्याडागमः, ह्रस्व- गौरवम्
अकः सवर्णे० ६ ।१।८८,१०१ वृद्धि-दीर्घादेशाः ७७१. का० सर्वेषामात्मने सार्वधातुके- ३।५।१८ गुणनिषेध: लाघवम्
ऽनुत्तमे० पा० लिङ्सिचावात्मनेपदेषु, उश्च, १।२।११. गुणनिषेध: क्ङिति च
१२;११५ ७७२. का० सस्य सेऽसार्वधातुके तः ३।६।९३ तकारादेश: साम्यम्
पा० स: स्यार्धधातुके ७।४।४९ तकारादेश: साम्यम ७७३. का० सस्य हस्तन्यां दौ तः ३।८।१५ तकारादेशः साम्यम् पा० तिप्यनस्तेः
८।२।७३ तकारादेशः साम्यम् ७७४. का० सहिवहोरोदवर्णस्य ३।८७ ओकारादेश: साम्यम् पा० सहिवहोरोदवर्णस्य ६।३।११२ ओकारादेश:
साम्यम् ७७५. का० सान्तमहतोनोंपधायाः २।२।१८ उपधादीर्घः साम्यम्
पा० सान्तमहत: संयोगस्य ६।४।१० उपधादीर्घः ७७६. का० सामाकम् ।
२।३।१६ साकमादेशः साम्यम् पा० सामाकम्
७।१।३३ साकमादेशः साम्यम् ७७७. का० सार्वधातुके यण ३।२।३१ यण् प्रत्ययः साम्यम्
पा० सार्वधातुके यक् ३।१।६७ यक् प्रत्ययः साम्यम् ७७८. का० सावौ सिलोपश्च २।३।४० औ-आदेश: सिलोपश्च साम्यम्
पा० अदस औ सुलोपश्च ७।२।१०७ ओ-आदेश: सिलोपश्च साम्यम् ७७९. कासिचः
३।६।९० ईडागमः सूत्रगौरवम् पा० अस्तिसिचोऽपृक्ते ७।३।९६ ईडागमः लाघवम् ७८०. का० सिचि परस्मै स्वरान्तानाम् ३।६।६ वृद्ध्यादेश: साम्यम्
पा० सिचि वृद्धिः परस्मैपदेषु ७।२।१ वृद्ध्यादेश: साम्यम् ७८१. कासिचो धकारे
३।६।५० सिच्प्रत्ययलोप: साम्यम् पाल धि च
८।२।२५ सिच्प्रत्ययलोप: साम्यम् ७८२. का०सिजद्यतन्याम्
३।२।२४ सिच्प्रत्ययः लाघवम् पा० च्ल: सिच्
३।१।४४ सिजादेश: ७८३. का० सिजाशिषोश्चात्मने
३।५।१० गुणनिषेधः लाघवम्
साम्यम
गौरवम्