________________
पा० सनि च, इङश्च
७५९. का० सन्ध्यक्षरान्तानामाकारो ० पा० आदेच उपदेशेऽशिति
७६०. का० सन्ध्यक्षरे च
पा० आतो लोप इटि च
परिशिष्टम् - २
७६१. का० सन्यवर्णस्य
पा० सन्यतः
७६२. का ० सपरस्वरायाः सम्प्रसारण० ३|४|१ पा० इग्यणः सम्प्रसारणम्
१|१|४५
७६३. का० सप्तमी
३।१।२५
पा० विधिनिमन्त्रणामन्त्रणाधीष्ट ० ३ | ३ | १६१
७६४. का० सप्तम्यां च
२।४।४७-४८ गमि-आदेशः
३।४।१९ आकारादेशः
६।१।४५
आकारादेशः
३।६।३८
आकारलोपः
६।४।६४
आकारलोपः
३।३।२६
७।४।७९
परश्च०
पा० एकः पूर्वपरयोः, अकः सवर्णे दीर्घः
७६७. का० समासान्तगतानां वा
लिङ् लकार:
३।५।२३
गुणनिषेधः
पा० यासुट् परस्मैपदेषूदात्तो ङिच्च, ३।४ । १०३ ङिदवदभावो
क्ङिति च
१|१|५
गुणनिषेधश्च
७६५. का ० समर्थनाशिषोश्च
३।१।१९ पञ्चमीविभक्तिः
पा० आशिषि लिङ्लोटौ, शकि ३।३।१७३, लोट्लकारः लिङ् च १७२ ७६६. का० समानः सवर्णे दीर्घीभवति १।२।१
दीर्घो लोपश्च
६ | १|१०१ दीर्घो लोपश्च
इकारादेशः
इकारादेशः
२।६।४१
सम्प्रसारणम्
सम्प्रसारणम्
सप्तमीसंज्ञा
अत् समासान्तः
धाव- आदेश:
धाव-आदेशः
५५७
गौरवम्
साम्यम्
साम्यम्
गौरवम्
लाघवम्
साम्यम्
साम्यम्
साम्यम्
साम्यम्
अन्वर्थता
कृत्रिमता
लाघवम्
गौरवम्
३।५।२१ गुणनिषेध:
किवद्भावो
१८५ गुणनिषेधश्च
अन्वर्थता
कृत्रिमता
उत्कर्षः
अपकर्षः
राजादीनाम ०
पा० समासान्ताः ---निष्प्रवाणिश्च ५।४।६८- टच् - प्रभृतिप्रत्ययाः गौरवम्
१६०
७६८. का ० सर्तेर्घाव:
३।६।७८
पा० पाघ्राध्मास्थाम्नादाण्दृश्यर्ति ० ७।३।७८ ७६९. का ० सर्वत्रात्मने
पा० सार्वधातुकमपित्, क्ङिति च १।२।४;
लाघवम्
अर्थलाघवम्
सूत्रलाघवम्
लाघवम्
गौरवम्