Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 625
________________ क्र०सं० १. २. ३. ४. ५. ६. ७. ८. १०. ११. १२. १३. १४. १५. ९६. परिशिष्टम् - ४ = श्लोक - श्लोकांशसूची श्लोकवचन अनात्मनेपदस्थात्तु वृतादेरिड् न स्यं सनि । श्वस्तन्यां च कृपेर्नैव कृतादेर्वाऽपि संऽसिचि ॥ अलिभिरलाभि सदङ्गनागणस्य (माघ ० ) । अस्त्रैः संविव्ययुर्देहान् वाहनान्यधिशिश्यिर ( भट्टि० ) । इतीव वाचां निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः । इनो लोपस्तु दुर्ल'भ: (दुर्गवृत्तिः) । उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । ऋदवृङ्वृञां सनीड् वा स्यादात्मने च सिजाशिषोः । संयोगादेर्ऋतो वाच्यः सुडसिद्धो बहिर्भवः ।। ऋदवृङ्वृञोऽपि वा दीघों न परीक्षाशिषोरिटः । न परस्मै सिचि प्रांक्त इति योगविभञ्जनात् ॥ ओषध्यः फलपाकान्ता: ( अमरकोशः ) | ततोऽभ्यगाद गाधिसुतः ( भट्टिकाव्य ) । तामुपैहि महाराज! शग्णं परमेश्वरीम् (दु०म० १३।४ ) । ५८७ पृ० सं० ३९६ २०२ ३८ ४५९ ४४५ २७१, २७२ खमुवुर्वसुधामृयुः ( भट्टिकाव्य ) । चिक्रंसया कृत्रिमपत्रिपते: ( माघकाव्य ) । जातिस्तु पुंवत् क्वचिदायियोगे ( उमापतिसंन) | जुगुप्सतस्मैनमदुष्टभावं मैवं 'भवानक्षतसाधुवृत्तः। इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसुनोः || ज्ञश्चेत्यस्मिन् जाकरणं किमर्थ ज्ञो जो लुक म्याच्चेति कृतेऽपि सिद्धिः (उमापतिः) । १७०, ३९२ ३९४ ३३५ १६ ३७८ ३३५ ४५८ ४५९ ७६ १३३ १९०

Loading...

Page Navigation
1 ... 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662