________________
क्र०सं०
१.
२.
३.
४.
५.
६.
७.
८.
१०.
११.
१२.
१३.
१४.
१५.
९६.
परिशिष्टम् - ४ = श्लोक - श्लोकांशसूची
श्लोकवचन
अनात्मनेपदस्थात्तु वृतादेरिड् न स्यं सनि । श्वस्तन्यां च कृपेर्नैव कृतादेर्वाऽपि संऽसिचि ॥
अलिभिरलाभि सदङ्गनागणस्य (माघ ० ) । अस्त्रैः संविव्ययुर्देहान् वाहनान्यधिशिश्यिर ( भट्टि० ) । इतीव वाचां निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसूनोः । इनो लोपस्तु दुर्ल'भ: (दुर्गवृत्तिः) ।
उपसर्गेण धात्वर्थो बलादन्यत्र नीयते ।
ऋदवृङ्वृञां सनीड् वा स्यादात्मने च सिजाशिषोः । संयोगादेर्ऋतो वाच्यः सुडसिद्धो बहिर्भवः ।। ऋदवृङ्वृञोऽपि वा दीघों न परीक्षाशिषोरिटः । न परस्मै सिचि प्रांक्त इति योगविभञ्जनात् ॥ ओषध्यः फलपाकान्ता: ( अमरकोशः ) |
ततोऽभ्यगाद गाधिसुतः ( भट्टिकाव्य ) ।
तामुपैहि महाराज! शग्णं परमेश्वरीम् (दु०म० १३।४ ) ।
५८७
पृ० सं०
३९६
२०२
३८
४५९
४४५
२७१, २७२
खमुवुर्वसुधामृयुः ( भट्टिकाव्य ) ।
चिक्रंसया कृत्रिमपत्रिपते: ( माघकाव्य ) ।
जातिस्तु पुंवत् क्वचिदायियोगे ( उमापतिसंन) |
जुगुप्सतस्मैनमदुष्टभावं
मैवं
'भवानक्षतसाधुवृत्तः।
इतीव वाचो निगृहीतकण्ठैः प्राणैररुध्यन्त महर्षिसुनोः ||
ज्ञश्चेत्यस्मिन् जाकरणं किमर्थ ज्ञो जो लुक म्याच्चेति कृतेऽपि सिद्धिः
(उमापतिः) ।
१७०, ३९२
३९४
३३५
१६
३७८
३३५
४५८
४५९
७६
१३३
१९०