________________
५८८
कातन्त्रव्याकरणम्
१७.
१८.
१९.
४८७
२०.
१७८
२९३
२२.
४२०
२३.
४२२
२४
तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च (पा०शि०-श्लो०२१)। ४८८ 'दिहिर्दुहिमेंहतिरोहतिर्वहि हिस्तु षष्ठो दहतिस्तथा लिहिः । इमेऽनिटोऽष्टाविह युक्तसंशया गणेषु हान्ता: परिभज्य कीर्तिताः ॥ ४१३ दीधीवेवीट्समः कश्चिद् गुणवृद्ध्योरभाजनम् । क्विप्रत्ययनिभः कश्चिद् यत्र संनिहिते न ते ।। दीर्घाणां च कुतो दीर्घा गुणं बाधेत चेत् तदा । दीर्घजाविरुरौ नाम इनो लोपस्तु दुर्लभः ।। धे सकारसिचो लोपश्चकाधीति प्रयोजनम् । आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ।। न जगाम गमेर्धातोर्वृक्षादिति न पञ्चमी । नित्यात्वतां स्वरान्तानां सृजिदृशोश्च वेट थलि । तृचि नित्यानिट: स्युश्चेद् वृव्येऽदां नित्यमिट थलि ।। निपाताश्चोपसर्गाश्च धानवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। पूर्वसिद्धं तु यत् कार्य पुनरारभ्यते विधौ । पूर्वकार्यव्युदासाय विशेषार्थं च तद् भवेत् ।।
३५५ बोबुधीति न किञ्चिदप्यसौ ।
१६० मत्स्यस्य यस्य स्वीकार ईये चागस्त्यसूर्ययोः । तिष्यपुष्ययोर्नक्षत्रे अणि यस्य विभञ्जनात् ।।
३०७ मा भैः शशाङ्क ! मम सीधुनि नास्ति राहुः
खे रोहिणी वसति कातर! किं बिभेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनो विचलतीति किमत्र चित्रम् ।।
३१३, ३६० मा भैषी: पुत्रि सीते ! व्रजति मम पुरो नैष दूरे दुरात्मा । रे रे रक्ष ! क्व दारान् रघुकुलतिलकस्यापहत्य प्रयासि । चञ्चाक्षेपप्रहारैत्रुटितधमनिभिर्दिक्षु निक्षिप्यमाणेराशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि ।।
४७
२५.
२६. २७.
२८.