________________
३०.
३१.
३३.
परिशिष्टम्-४ यजो वपो वहश्चैव वेञ्व्येौ ह्वयतिस्तथा । वद् - वसौ श्वयतिश्चैव नव यजादयः स्मृताः ।। रोदितिः स्वपितिश्चैव श्वसिति: प्राणितिस्तथा । जक्षितिश्चैव विज्ञेयो रुदादिः पञ्चको गणः ।। लिङ्गानां च न सर्वभाक् । वस्त्रैः संविव्ययुदेहान् (भट्टिकाव्य) । शूद्री शूद्रस्य भार्या स्याच्छूद्रा तज्जातिरेव च (अमरकोश)। ३०० सर्वमत्र प्रसिद्धं स्यात् श्रुतिश्चात्र न भिद्यते । लुङश्चापि न मूर्धन्ये ग्रहणं सेटि दुष्यति ।। सुदुस्तरं व्याकरणं स्तवीमि भृयस्तवीमीह हितेच्छयेति ।। स्यसिजाशी:श्वस्तनीषु भावकर्मार्थिकासु च । स्वरहनग्रहदृशामिड् वेज्वच्च ।
२६४, ४२३
३४.
३५.
२९३
३६.
३६१
३७.