Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 626
________________ ५८८ कातन्त्रव्याकरणम् १७. १८. १९. ४८७ २०. १७८ २९३ २२. ४२० २३. ४२२ २४ तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च (पा०शि०-श्लो०२१)। ४८८ 'दिहिर्दुहिमेंहतिरोहतिर्वहि हिस्तु षष्ठो दहतिस्तथा लिहिः । इमेऽनिटोऽष्टाविह युक्तसंशया गणेषु हान्ता: परिभज्य कीर्तिताः ॥ ४१३ दीधीवेवीट्समः कश्चिद् गुणवृद्ध्योरभाजनम् । क्विप्रत्ययनिभः कश्चिद् यत्र संनिहिते न ते ।। दीर्घाणां च कुतो दीर्घा गुणं बाधेत चेत् तदा । दीर्घजाविरुरौ नाम इनो लोपस्तु दुर्लभः ।। धे सकारसिचो लोपश्चकाधीति प्रयोजनम् । आशाध्वं तु कथं जश्त्वं सकारस्य भविष्यति ।। न जगाम गमेर्धातोर्वृक्षादिति न पञ्चमी । नित्यात्वतां स्वरान्तानां सृजिदृशोश्च वेट थलि । तृचि नित्यानिट: स्युश्चेद् वृव्येऽदां नित्यमिट थलि ।। निपाताश्चोपसर्गाश्च धानवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। पूर्वसिद्धं तु यत् कार्य पुनरारभ्यते विधौ । पूर्वकार्यव्युदासाय विशेषार्थं च तद् भवेत् ।। ३५५ बोबुधीति न किञ्चिदप्यसौ । १६० मत्स्यस्य यस्य स्वीकार ईये चागस्त्यसूर्ययोः । तिष्यपुष्ययोर्नक्षत्रे अणि यस्य विभञ्जनात् ।। ३०७ मा भैः शशाङ्क ! मम सीधुनि नास्ति राहुः खे रोहिणी वसति कातर! किं बिभेषि । प्रायो विदग्धवनितानवसङ्गमेषु पुंसां मनो विचलतीति किमत्र चित्रम् ।। ३१३, ३६० मा भैषी: पुत्रि सीते ! व्रजति मम पुरो नैष दूरे दुरात्मा । रे रे रक्ष ! क्व दारान् रघुकुलतिलकस्यापहत्य प्रयासि । चञ्चाक्षेपप्रहारैत्रुटितधमनिभिर्दिक्षु निक्षिप्यमाणेराशापालोपहारं दशभिरपि भृशं त्वच्छिरोभिः करोमि ।। ४७ २५. २६. २७. २८.

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662