Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
३३५
केषाञ्चित्
m
२९.
___४६ ५३.
३९
परिशिष्टम्-८ क्र०सं० ग्रन्थकार पृ० सं० | क्र०सं० ग्रन्थकार पृ० सं० २४. केनचित्
३५३ ४६. परे २५. ३८८ ४७. परेण
४२४ गणकाराः १०६,४२० ४८. पाणिनिः २७. गुरुः
पुरुषोत्तमदेवः २८. गोपीनाथ:
पूर्वपक्षवादिनः (दी) २२०,२९२ गुरवः २०५,२२६, ५१. पूर्वाचार्याः ३५८ ४०७,४१५
पूर्वे गणकाराः १०७ ३०. जयादित्यः
बिल्वेश्वरः
४३ ३१. टीकाकारः ११,७६,१४६,
भट्टिः २०४,२९५,३००,
| ५५. भारद्वाजीयाः १९२ ३३५,३४६,४६६,
भाष्यकारा: ४५,२३७, ३२. टीकाकारेण १२८
२९३,३८४,४३६ टीकाकृत् ३,५४,४३४,४८०
माघः
३७८ तेषाम्
माधवीयधातुवृत्तिकारः २८८ दुर्गसिंह: ३३४,४६२/
२२,५७,१३७, दुर्गाचार्य:
२८६,३६७,३८८ २२६ दुर्गादित्यः
७१,३००,३०८, धातुपारायणिका:
३६७,४६३ ३९. नैयासिका:
११७ |६१.
४६३ पण्डित: १६५,२०५,२२२,
रमापति:
६२. २९४,२९५,३३५
१८०
रमानाथ: ४६५,४६६ पत्राङ्कुरः पञ्जीकारः
३२५ पञ्जीकृत् ७६,२९६,३२१, ६५.
२३३ ४१५,४५६,४६७/६६. वररुचिः ३९,७१,१२८, ४४.
२७६,३६७ पदकार: ४२,४३,२३७,४४६ ४५. परः १२५,१९०,३०७, ६७. वाक्यकार: ३.८२,३८४,४७३
३०८,३३०,३३५.३८२/६८. वाचस्पति:
الله
الله
३०८
له سه
ये
३८.
१०६/६०.
येषाम्
४०.
| ६३. २०४/६४.
१८०
लौकिक: वयम्
13.
७६

Page Navigation
1 ... 655 656 657 658 659 660 661 662