Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 598
________________ ५६० कातन्त्रव्याकरणम् गौरवम् गौरवम् : ७९७. का० स्तौतीनन्तयोरेव सनि ३।८।२८ मूर्धन्यादेश: साम्यम् पा० स्तौतिण्योरेव षण्यभ्यासात् ८।३।६१ मूर्धन्यादेश: साम्यम् ७९८. का० स्त्रियामादा २।४।४९ आ-प्रत्ययः लाघवम् पा० स्त्रियाम्, अजाद्यतष्टाप् ४।१।३,४ टाप्-प्रत्ययः ७९९. का० स्त्री च २।२।६१ धातुवद्भाव: पा० स्त्रिया: ६।४।७९ इयङादेश: लाघवम् ८००. का० स्त्री नदीवत् २।२।३ नदीवद्भावः उत्कर्ष: पा० नेयडुवङ्स्थानावस्त्री १।४।४ नदीसंज्ञा अपकर्षः ८०१. का त्यत्र्यादेरेयण २०६४ एयणप्रत्ययः लाघवम् ___ पा० स्त्रीभ्यो ढक्. ४।१।२० ढक्प्रत्ययः गौरवम् आयनेयीनायियः फढ०७।१।२ ढकारस्य एयादेश: ८०२. का० न्याख्यावियुवौ ।२।४ नदीवद्भाव: लाघवम पा० नेयवस्थानावस्त्री,वाऽऽमि ९।४।४.५ नदीसंज्ञानिषेधः गौरवम् ८०३. का० स्थस्तिष्ठः ३।६।७३ तिष्ठादेशः अर्थलाघवम् ____पा० पाघ्राध्यास्थाम्नादाणदृश्यति० ७।३।७८ तिष्ठादेश: सूत्रलाघवम् ८०४. का० स्थादोरिरद्यतन्यामात्मने ३।५।२९ इकारादेश: साम्यम् पा० स्थाघ्वोरिच्च १।२।१७ इकारादेशः साम्यम् ८०५. का० स्थादोश्च ३।५।१२ गुणनिषेधः लाघवम् __पा० स्थाघ्वोरिच्च, क्ङिति च ११२।१७ किद्भावो १।१५ गुणनिषेधश्च ८०६. का० स्नुक्रमिभ्यां परस्मै ३७।२ इडागमः साम्यम् पा० स्नक्रमोरनात्मनेपदनिमित्ते ७२।३६ इडागम: साम्यम् ८०७. का० स्फायेवदिशः ३।६।२५ वकारादेश: साम्यम् पा० स्फायो वः ७।३।४१ वकारादेश: साम्यम् ८०८. का० स्मिपन्ज्वशूकृगृ० ३।७।११ इडागमः लाघवम् पा० स्मिपञ्चशां सनि, ७२।७४, इडागमः गौरवम् किरश्च पञ्चभ्य: ८०९. कास्मिजिक्रीडामिनि ३।४।२३ आकारादेशः लाघवम् पा० क्राजीनां णौ, नित्यं ६।१।४८. आकारादेशः गौरवम् स्मयत: ८१०. का० स्मृत्यर्थकर्मणि २।४।३८ षष्ठीविभक्तिः गौरवम् उत्कर्षः

Loading...

Page Navigation
1 ... 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662