________________
५६०
कातन्त्रव्याकरणम्
गौरवम् गौरवम्
:
७९७. का० स्तौतीनन्तयोरेव सनि ३।८।२८ मूर्धन्यादेश: साम्यम्
पा० स्तौतिण्योरेव षण्यभ्यासात् ८।३।६१ मूर्धन्यादेश: साम्यम् ७९८. का० स्त्रियामादा
२।४।४९ आ-प्रत्ययः लाघवम् पा० स्त्रियाम्, अजाद्यतष्टाप् ४।१।३,४ टाप्-प्रत्ययः ७९९. का० स्त्री च
२।२।६१ धातुवद्भाव: पा० स्त्रिया:
६।४।७९ इयङादेश: लाघवम् ८००. का० स्त्री नदीवत्
२।२।३ नदीवद्भावः उत्कर्ष: पा० नेयडुवङ्स्थानावस्त्री
१।४।४ नदीसंज्ञा
अपकर्षः ८०१. का त्यत्र्यादेरेयण
२०६४ एयणप्रत्ययः लाघवम् ___ पा० स्त्रीभ्यो ढक्.
४।१।२० ढक्प्रत्ययः गौरवम् आयनेयीनायियः फढ०७।१।२ ढकारस्य एयादेश: ८०२. का० न्याख्यावियुवौ ।२।४ नदीवद्भाव: लाघवम
पा० नेयवस्थानावस्त्री,वाऽऽमि ९।४।४.५ नदीसंज्ञानिषेधः गौरवम् ८०३. का० स्थस्तिष्ठः
३।६।७३ तिष्ठादेशः अर्थलाघवम् ____पा० पाघ्राध्यास्थाम्नादाणदृश्यति० ७।३।७८ तिष्ठादेश: सूत्रलाघवम् ८०४. का० स्थादोरिरद्यतन्यामात्मने ३।५।२९ इकारादेश: साम्यम् पा० स्थाघ्वोरिच्च
१।२।१७ इकारादेशः साम्यम् ८०५. का० स्थादोश्च
३।५।१२ गुणनिषेधः लाघवम् __पा० स्थाघ्वोरिच्च, क्ङिति च ११२।१७ किद्भावो
१।१५ गुणनिषेधश्च ८०६. का० स्नुक्रमिभ्यां परस्मै ३७।२ इडागमः
साम्यम् पा० स्नक्रमोरनात्मनेपदनिमित्ते ७२।३६ इडागम:
साम्यम् ८०७. का० स्फायेवदिशः
३।६।२५ वकारादेश: साम्यम् पा० स्फायो वः
७।३।४१ वकारादेश: साम्यम् ८०८. का० स्मिपन्ज्वशूकृगृ० ३।७।११ इडागमः
लाघवम् पा० स्मिपञ्चशां सनि, ७२।७४, इडागमः
गौरवम् किरश्च पञ्चभ्य: ८०९. कास्मिजिक्रीडामिनि ३।४।२३ आकारादेशः लाघवम् पा० क्राजीनां णौ, नित्यं ६।१।४८. आकारादेशः गौरवम्
स्मयत: ८१०. का० स्मृत्यर्थकर्मणि
२।४।३८ षष्ठीविभक्तिः
गौरवम्
उत्कर्षः