________________
२८
परिशिष्टम् -२ पा० अधीगर्थदयेशां कर्मणि २।३।५२ षष्ठीविभक्तिः अपकर्ष: ८११. का० स्मेनातीते
३।१।१२ वर्तमानाविभक्तिः अन्वर्थता पा० लट् स्मे
३।२।११८ लट् लकार: कृत्रिमता ८१२. का० स्मै सर्वनाम्नः
२।१।२५ स्मै-आदेश: साम्यम पा० सर्वनाम्नः स्मै
७।१।१४ स्मै-आदेश: साम्यम् ८१३. का० स्यसंहितानि त्यादीनि ३।१।३२ भविष्यन्तीसंज्ञा अन्वर्थता
भविष्यन्ती पा० लट् शेषे च
३।३।१३ लट् लकार: कृत्रिमता ८१४. का० स्यातां यदि पदे द्वे तु यदि० २।५।९ बहुव्रीहिसंज्ञा लाघवम् पा० शेषो बहुव्रीहि:-तेन २।२।२३- बहुव्रीहिसंज्ञा गौरवम्
सहेति तुल्य ८१५. का० त्रसिध्वसोश्च
२१३।४५ दकारादेश:
साम्यम पा० वसुस्रंसुध्वंस्वनडुहां दः ८।२।७२ दकारादेश: साम्यम ८१६. का० स्वपिवचियजादीनां यण० ३।४।३ सम्प्रसारणम् साम्यम्
पा० वचिस्वपियजादीनां किति च ६।१।१, सम्प्रसारणम् साम्यम ८१७. का० स्वपिस्यमिव्येबां चेक्रीयिते ३।४।६ सम्प्रसारणम् साम्यम
पा० स्वपिस्यमिव्येबां यङि ६।२।१५ मप्रसारणम् साम्यम ८१८. का स्वरविधिः स्वरे ३।८।३० स्वरस्थानविधि: साम्यम्
द्विर्वचननिमित्ते. पा० द्विवचनेऽचि
११.९ स्थानिवदभावः साम्यम् ८१९. का० स्वरादाविवर्णोवर्णान्तस्य ३।४।५४ 'इय-उव' आदेशो लाघवम्
पा० अचि श्नुधातुध्रुवां वाग्यिवङीं ६।४।७७ इयवङादेशी गौरवम् ८२०. का० स्वरादीनां वृद्धिरादेः ३८।१७ वृद्ध्यादेश: लाघवम् पा० आडजादीनाम्, आटश्च ६।४।७२ आडागमा गौरवम्
६।१।१० वृद्धिश्च ८२१. का० स्वरादेर्द्वितीयस्य ३।३।२ द्विवचनाधिकारः साम्यम्
पा० अजादर्द्वितीयस्य ६।१।२ द्विवचनाधिकारः साम्यम् ८२२. का० स्वराद् रुधादेः परो नशब्दः ३।२।३६ नप्रत्ययः, विकरणसंज्ञा च लाघवम्
पाल झधादिभ्यः श्नम् ३।१७८ श्नम्प्रत्ययः गौरवम ८२३. का० स्वरान्तानां सनि ३।८।१२ दीर्घादशः अर्थलाघवम्
पा० अन्झनगमां मनि ६।४।१६ दीर्घादशः शब्दलाघवम् ८२४. का० स्वरेऽक्षरविपर्ययः २।५।२३ नकारस्वरयोर्विपर्यय: लाघवम्
पा नलापा नञः, तम्मानचि ६३।७३.७४ नकारम्वरयोर्विपर्ययः गौरवम्