Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 583
________________ पा० मांऽनुस्वारः ५९९. का ० म्नो मनः पा० पाघ्राध्मास्थाम्नादाण्दृश्यर्ति • ७।३।७८ ६००. का० यः करोति स कर्ता पा० स्वतन्त्रः कर्ता २।४।१४ १।४।५४ २।४।११ ६०३. का० यच्चार्चितं द्वयोः वक्तव्यम्' ६०४. का ० यणाशिषोर्ये अधिकरणसंज्ञा १।४।४५ अधिकरणसंज्ञा ६०१. का० य आधारस्तदधिकरणम् पा० आधारोऽधिकरणम् ६०२. का० य इवर्णस्यासंयोगपूर्वस्या० ३|४|५७ यकारादेशः यकारादेशः पा० एरनेकाचोऽसंयोगपूर्वस्य ६।४।८२ २।५।१३ पूर्वनिपात: पा` 'अभ्यर्हितं च पूर्व निपततीति २।२।३४ - वा० पूर्वनिपातः पा० ग्शियग्लिक्षु ६०५. का ० यणाशिषोयें पा० ऋदृशोऽङि गुण: ६०६. का० यण् च प्रकीर्तितः पा० वर्णदृढादिभ्यः ष्यञ् च, गुणवचनब्राह्मणा ६०७. क : ० यतोऽपैति भयमादत्ते वा つ ६०९. का ० परिशिष्टम् - २ तदपादानम् ध्रुवमपायेऽपादानम् भुवः प्रभवः ६०८. का ० यत् क्रियते तत् कर्म पा पार कर्तुरीप्सिततमं कर्म अधिशीस्थासां कर्म यदुगवादितः पार उगवादिभ्यां यत् खलयवमाषतित्न ६१०. का ० यन्योकारस्य ( पार आत: श्यनि ६११. का ० यभिरभिलभेर्भात् ८।३।२३ अनुस्वारादेशः साम्यम् ३।६।७४ मन-आदेशः अर्थलाघवम् मन-आदेशः कर्ता-संज्ञा कर्ता-संज्ञा ३।४।७४ इकारागमः ७।४।२८ रिङादेशः १।४।२४-३१ अपादानसंज्ञा २।४।१३ कर्मसंज्ञा १।४।४९ कर्मसंज्ञा ५२,४६ २।६।११ यत् प्रत्ययः ५।१।२-७ यत् प्रत्यय: ३।६।३६ ७।३।७१ २७/२८ ५४५ गौरवम् लाघवम् ३।६।१३ गुणादेशः साम्यम् ७।४।१६ गुणादेशः साम्यम् २।६।१४ लाघवम् यण्-त-त्वप्रत्ययाः ५।१।१२३, ष्यञ्-तल्-तप्रत्ययाः गौरवम् १२४ २।४।८ अपादानसंज्ञा ओंकारलोपः ओकारलोपः इडागमनिषेधः सूत्रलाघवम् साम्यम् साम्यम् साम्यम् साम्यम् उत्कर्षः अपकर्षः उत्कर्षः लाघवम् गौरवम् लाघवम् गौरवम् लाघवम् गौरवम् साम्यम् साम्यम् अर्थलाघवम्

Loading...

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662