________________
४७२
कातन्त्रव्याकरणम्
ज्ञातव्य है कि पाणिनीय ‘इण्' प्रत्याहार में ‘ह-य-व्-ल' वर्गों का तथा कवर्ग के अन्तर्गत 'ख्-ग-घ्-ङ्' वर्गों का जो समावेश किया जाता है, उन वर्गों की यहाँ कोई सार्थकता नहीं है । इसकी अपेक्षा कातन्त्रकार द्वारा नामिसंज्ञक-ककार-रेफ का ग्रहण करना समीचीन प्रतीत होता है।
[विशेष वचन] १. तस्यैवापिशब्दस्यायं प्रपञ्चार्थ इति (दु० वृ०)। २. एवमन्येऽप्यनुसर्तव्याः (द० वृ०)। ३. अर्थवत्ता व्यपदेशिन इत्युक्तं भूषणाद्यर्थस्य द्योतकत्वादर्थक्त्तास्तीत्यदोषः
(दु० टी०)। ४. नार्थवत्तामपेक्ष्य व्यपदेशिवद्भावः, किन्तर्हि समुदायैकदेशापेक्षायाम् (दु० टी० )! ५. अपिग्रहणमुपसर्गानुवर्तनार्थम् (दु० टी०) । ६. सत्स्वपि सूत्रेषु व्यभिचारो दृश्यते, तस्माद् बाहुल्याश्रयणमेव श्रेय इति ___ (दु० टी०)। ७. उपसर्गस्थनिमित्तमुपचारादुपसर्ग इहोच्यते (वि० प०) । ८. शिष्टप्रयोगानुसारेणापरेऽप्येवं वेदितव्याः (वि० प०)। ९. अन्त्यसमीपोऽन्त्य एवार्थः प्रयोजनमस्येत्यर्थः (बि० टी०) । [रूपसिद्धि]
१. चिचीषति । चि + सन् + अन् + ति । 'चिञ् चयने' (४।५) धातु से इच्छार्थ में (चेतमिच्छति) “धातोर्वा तमन्तादिच्छतिनैककर्तकात" (३।२।४) से 'सन्' प्रत्यय, "चण्परोक्षाचेक्रीयितसनन्तेषु' (३।३।७) से धातु को द्विर्वचन, “स्वरान्तानां सनि" (३।८।१२) से धातुघटित इकार को दीर्घ, प्रकृत सूत्र से सकार को षकार, "ते धातवः' (३।२।१६) से 'चिचीष' की धातुसंज्ञा, वर्तमानासंज्ञक परस्मैपद प्र० पु० - ए० व० 'ति' प्रत्यय, “अन् विकरण: कर्तरि' (३।२।३२) से 'अन्' विकरण तथा “अकारे लोपम्" (२।१।१७) से षकारोत्तरवर्ती अकार का लोप ।।
२. लुलूपति । लू + सन् + अन् + ति । लवितुमिच्छति । 'लूञ् छेदने' (८९) धातु से इच्छार्थक सन् प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
३. सर्पिष्यति । सर्पिस् + यिन् + अन् + ति । आत्मनः सर्पिरिच्छति । 'सर्पिस्' शब्द से आत्मेच्छार्थ में 'यिन्' प्रत्यय, प्रकृत सूत्र से सकारको षकार, धातुसंज्ञा तथा विभक्तिकार्य ।
४. धनुष्यति । धनुस् + यिन् + अन् + ति । “धनस' शब्द से आत्मेच्छार्थ में 'यिन्' प्रत्यय तथा शेष प्रक्रिया पूर्ववत् ।
५. शक्ष्यति । शक् + स्यति-भविष्यन्ती । ‘शक क्षमायाम्, शक्ल शक्तौ' (३।११८; ४।१५) धातु से भविष्यन्तीसंज्ञक परस्मैपद प्र० पु०-ए० व० 'स्यति' प्रत्यय, प्रकृत सूत्र से सकार को षकार तथा 'क् - ष्' वर्गों के संयोग से क्ष् वर्ण की निष्पत्ति, धातुसंज्ञा तथा विभक्तिकार्य ।