Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 546
________________ ५०८ कातन्त्रव्याकरणम् साम्यम् साम्यम् गोरवम् गौरवम् साम्यम् १००. का० अस्य वमोर्दीर्घः ३।८।११ दीर्घादेशः लाघवम् पा० अतो दी? यत्रि ७।३।१०१ दीर्घादेश: बोधे भ्रान्तिः १०१. का० अस्यादेः सर्वत्र ३।३।१८ दीर्घादेश: पा० अत आदे: ७।४।७० दीर्घादेश: साम्यम् १०२. का० अस्यैकव्यञ्जनमध्ये० ३।४।५१ एत्वमभ्यासलोपश्च साम्यम् पा० अत एकहल्मध्येऽनादेशादेर्लिटि ६।४।१२० एत्वमभ्यासलोपश्च साम्यम् १०३. का० अस्योकारः सार्वधातुके० ३।४।३९ उकारादेश: पा० अत उत् सार्वधातुके ६।४।११० उकारादेश: साम्यम् १०४. का० अस्योपधाया दीर्घो वृद्धि० ३।६।५ दी? वृद्धिश्च लाघवम् पा० अचो णिति,अत उपधायाः ७।२।११५, वृद्ध्यादेश: ११६ १०५. का० अह्नः सः २।३।५३ सकारादेश: लाघवम् पा० अहन्, रोऽसुपि ८।२।६८.६९ रु-र' आदेशो १०६. का० आकारस्योसि ३।६।३७ आकारलोपः पा० आतो लोप इटि च ६।४।३४ आकारलोपः साम्यम् १०७. का आकारादट औ ३।५।४१ आकारादेश: लाघवम् पा० आत औ णल: ७।१।३४ आकारादेश: १०८. का० आकारो महतःकार्यस्तुल्या ० २।५।२१ आकारादेशः साम्यम् पा० आन्महत: समानाधिकरण० ६।३।४६ आकारादेश: १०९. का० आख्याताच्च तमादयः २:६।४० तमादिप्रत्यया: लाघवम् पा० अतिशायने तमबिष्ठनौ---- ५।३।५५- 'तमप्' आदिवा बहूनां० ५७.९२.९३ प्रत्ययाः ११०. का० आगम उदनुबन्यः स्वरादन्त्यात् ०२।१।६ उदनुबन्धागमव्यवस्था लाघवम् पा० मिदचोऽन्त्यात् परः १।१।४७ मिदागमव्यवस्था गौरवम् १११. का० आ च न सम्बुद्धौ १७० 'आर्-आ' लाघवम् आ-देशाभावः पा० ह्रस्वस्य गुणः, उरण रपरः ७।३।१०८: गुणो रपरत्वं च गौरवम् १।११५१ ११२. का० आते आथे इति च ३।६।६३ इकारादेशः लाघवम् पा० आतो ङितः ७।२।८१ इयादेश: ११३. का० आत्मने चानकारात् ३।५।३९ नलोपादेश: क गौरवम् साम्यम् गौरवम् गौरवम् गौरवम्

Loading...

Page Navigation
1 ... 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662