Book Title: Katantra Vyakaranam Part 03 Khand 02
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 564
________________ ५२६ ३४७. का ० डढणपरस्तु णकारम् पा० ष्टुना ष्टुः ३४८. का० डानुबन्धेऽन्त्यस्वरादेर्लोपः पा० टे: ३४९. का० ढे ढलोपो दीर्घ श्चोपधायाः पा० ठूलोपे पूर्वस्य दीर्घोऽणः ३५०. का० णो नः पा० णो नः ३५१. का ० ण्य गर्गादेः पा० गर्गादिभ्यो यञ् कातन्त्रव्याकरणम् ३५२. का ० तत्पुरुषावुभौ पा० तत्पुरुषः, द्विगुश्च ३५३. का० तत्र चतुर्दशादौ स्वराः ३५४. का ० तत्रेदमि: पा० इदम इश् ३५५. का ० तत्वौ भावे पा० सञ्ज्ञासूत्राभाव:- अच्प्रत्याहारव्यवहार: पा० तस्य भावस्त्वतलो ३५६. का ० तत्स्था लोप्या विभक्तयः पा० सुपो धातुप्रातिपदिकयोः ३५७. का० तथयोः सकारम् ३५८. का ० तथा द्विगोः पा० स नपुंसकम् ३५९. का० तथोश्च दधाते: १।४।१४ ८ ४ ४ १ २।६।४२ ६।४।१४३ टिलोपः णकारादेशः टवर्गादेश: अदादिलोपः लाघवम् गौरवम् साम्यम् साम्यम् ३।८।६ लोपः उपधादीर्घश्च साम्यम् ६।३।१११ ढलोपः उपधादीर्घश्च साम्यम् ३।८।२७ नकारादेशः साम्यम् ६।१।६५ नकारादेशः साम्यम् २।६।२ ण्यप्रत्ययः साम्यम् साम्यम् ४|१|१०५ यञ्प्रत्ययः २/५/७ तत्पुरुषसंज्ञा उत्कर्ष: अपकर्ष: २।१।२२.२३ तत्पुरुषसंज्ञा १।१।२ स्वरसंज्ञा लोकव्यवहार समादरः पा० दधस्तथोश्च ३६० . का ० तदस्यास्तीति मन्त्वन्त्वीन् अत्रानुनासिक: ०, अनुनासिकात् २।६।२७ इकारादेशः ५/३/३ इशादेश: २।४।७१ सुब्लुक् १।४।१० पा० नश्छव्यप्रशान्, खरवसानयां ० ८।३।७,१५. रु-विसर्ग-स् विसर्जनीयस्य सः. ३४.२.४ साम्यम् साम्यम् साम्यम् साम्यम् लाघवम् गौरवम् अनुस्वारसकारादेशौ लाघवम् २।६।१३ त-त्वप्रत्ययौ ५।१।११९ त्वतल्प्रत्ययाँ २/५/२ विभक्तिलोपः अनुनासिक- अनुस्वाराः गौरवम् २।५।१७ नपुंसकलिङ्गम् २।४।१७ नपुंसकलिङ्गम् ३।६।१०२ चतुर्थवर्णादेशः ८।२।३८ धकारादेशः २।६।१७ साम्यम् साम्यम् साम्यम् साम्यम् `मन्तु-वन्तु-विन्-इन्' लाघवम् प्रत्ययाः

Loading...

Page Navigation
1 ... 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662