________________
५२६
३४७. का ० डढणपरस्तु णकारम्
पा० ष्टुना ष्टुः
३४८. का० डानुबन्धेऽन्त्यस्वरादेर्लोपः पा० टे: ३४९. का० ढे ढलोपो दीर्घ श्चोपधायाः पा० ठूलोपे पूर्वस्य दीर्घोऽणः
३५०. का० णो नः
पा० णो नः
३५१. का ० ण्य गर्गादेः
पा० गर्गादिभ्यो यञ्
कातन्त्रव्याकरणम्
३५२. का ० तत्पुरुषावुभौ पा० तत्पुरुषः, द्विगुश्च ३५३. का० तत्र चतुर्दशादौ स्वराः
३५४. का ० तत्रेदमि:
पा० इदम इश् ३५५. का ० तत्वौ भावे
पा० सञ्ज्ञासूत्राभाव:- अच्प्रत्याहारव्यवहार:
पा० तस्य भावस्त्वतलो ३५६. का ० तत्स्था लोप्या विभक्तयः पा० सुपो धातुप्रातिपदिकयोः
३५७. का० तथयोः सकारम्
३५८. का ० तथा द्विगोः
पा० स नपुंसकम्
३५९. का० तथोश्च दधाते:
१।४।१४
८ ४ ४ १
२।६।४२
६।४।१४३ टिलोपः
णकारादेशः
टवर्गादेश:
अदादिलोपः
लाघवम्
गौरवम्
साम्यम्
साम्यम्
३।८।६
लोपः उपधादीर्घश्च साम्यम्
६।३।१११
ढलोपः उपधादीर्घश्च साम्यम्
३।८।२७
नकारादेशः
साम्यम्
६।१।६५ नकारादेशः
साम्यम्
२।६।२ ण्यप्रत्ययः
साम्यम्
साम्यम्
४|१|१०५ यञ्प्रत्ययः २/५/७ तत्पुरुषसंज्ञा
उत्कर्ष:
अपकर्ष:
२।१।२२.२३ तत्पुरुषसंज्ञा १।१।२ स्वरसंज्ञा
लोकव्यवहार
समादरः
पा० दधस्तथोश्च
३६० . का ० तदस्यास्तीति मन्त्वन्त्वीन्
अत्रानुनासिक: ०, अनुनासिकात्
२।६।२७
इकारादेशः
५/३/३ इशादेश:
२।४।७१ सुब्लुक् १।४।१०
पा० नश्छव्यप्रशान्, खरवसानयां ० ८।३।७,१५. रु-विसर्ग-स्
विसर्जनीयस्य सः.
३४.२.४
साम्यम्
साम्यम्
साम्यम्
साम्यम्
लाघवम्
गौरवम्
अनुस्वारसकारादेशौ लाघवम्
२।६।१३
त-त्वप्रत्ययौ
५।१।११९ त्वतल्प्रत्ययाँ
२/५/२ विभक्तिलोपः
अनुनासिक- अनुस्वाराः गौरवम्
२।५।१७
नपुंसकलिङ्गम्
२।४।१७ नपुंसकलिङ्गम्
३।६।१०२ चतुर्थवर्णादेशः
८।२।३८ धकारादेशः
२।६।१७
साम्यम्
साम्यम्
साम्यम्
साम्यम्
`मन्तु-वन्तु-विन्-इन्' लाघवम्
प्रत्ययाः